त्रियष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रियष्टिः, पुं, (त्रिषु वातपित्तकफात्मकेषु दोषेषु यष्टिरिव तन्नाशकत्वात् ।) क्षेत्रपर्पटी । इति रत्नमाला ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रियष्टि¦ स्त्री त्रिषु वातादिषु यष्टिरिव विद्रावकत्वात्। (क्षेतपापडा)

१ क्षुपभेदे रत्नमा॰ रत्नमा॰। तिस्रो यष्टयो यस्य।

२ त्रिगुच्छे हारभेदे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रियष्टि¦ m. (-ष्टिः)
1. A medicinal plant.
2. A necklace of three strings. (Mollugo pentaphylla.) E. त्रि three, and यष्टि a line; having three stalks.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रियष्टि/ त्रि--यष्टि m. Oldenlandia biflora (?) L.

"https://sa.wiktionary.org/w/index.php?title=त्रियष्टि&oldid=411961" इत्यस्माद् प्रतिप्राप्तम्