त्रिलोकी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिलोकी, स्त्री, त्रयाणां लोकानां समाहारः । (“द्विगोः ।” ४ । १ । २१ । इति ङीप् ।) लोकत्रयम् । यथा, भूर्लोकः भुवर्लोकः स्वर्लो- कश्च । इति लिङ्गादिसंग्रहटीकायां भरतः ॥ (यथा, भागवते । १ । ५ । ७ । “त्वं पर्य्यटन्नर्क इव त्रिलोकी- मन्तश्चरो वायुरिवात्मसाक्षी ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिलोकी¦ स्त्री त्रयाणां लोकानां समाहारः ङीप्। स्वर्गम-र्त्यपातालरूपे लोकत्रये
“यदि त्रिलोकी गणनापरास्यात्” नैष॰।
“श्रियं त्रिलोकीतिलकः स एव” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिलोकी¦ f. (-की) The aggregate of the three worlds, or heaven, earth, and hell, collectively. E. त्रि three, and लोक a world, and ङीप् affix, with the sense of aggregation. त्रयाणां लोकानां समाहारः |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिलोकी/ त्रि--लोकी f. the 3 worlds , i-iii Ra1jat. Prab.

त्रिलोकी/ त्रि--लोकी f. of क

"https://sa.wiktionary.org/w/index.php?title=त्रिलोकी&oldid=412160" इत्यस्माद् प्रतिप्राप्तम्