त्रिलोचन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिलोचनः, पुं, (त्रीणि चन्द्रसूर्य्याग्निरूपाणि लोचनानि यस्य ।) शिवः । इत्यमरः । १ । १ । ३४ ॥ (यथा, कुमारे । ५ । ७२ । “वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु । वरेषु यद् बालमृगाक्षि ! मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने ॥” लोचनत्रयविशिष्टे, त्रि । यथा, माघे । १ । ७० “स बाल आसीद्बपुषा चतुर्भुजो मुखेन पुर्णेन्दुनिभस्त्रिलोचनः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिलोचन पुं।

शिवः

समानार्थक:शम्भु,ईश,पशुपति,शिव,शूलिन्,महेश्वर,ईश्वर,शर्व,ईशान,शङ्कर,चन्द्रशेखर,भूतेश,खण्डपरशु,गिरीश,गिरिश,मृड,मृत्युञ्जय,कृत्तिवासस्,पिनाकिन्,प्रमथाधिप,उग्र,कपर्दिन्,श्रीकण्ठ,शितिकण्ठ,कपालभृत्,वामदेव,महादेव,विरूपाक्ष,त्रिलोचन,कृशानुरेतस्,सर्वज्ञ,धूर्जटि,नीललोहित,हर,स्मरहर,भर्ग,त्र्यम्बक,त्रिपुरान्तक,गङ्गाधर,अन्धकरिपु,क्रतुध्वंसिन्,वृषध्वज,व्योमकेश,भव,भीम,स्थाणु,रुद्र,उमापति,अहिर्बुध्न्य,अष्टमूर्ति,गजारि,महानट,अज,शिपिविष्ट,नीलकण्ठ,वृषाकपि

1।1।32।2।4

उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत्. वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः॥

अवयव : शिवस्य_जटाबन्धः

पत्नी : पार्वती

जनक : शक्तिदेवता

सम्बन्धि2 : शिवस्य_जटाबन्धः,शिवधनुः,शिवानुचरः,शक्तिदेवता,अणुताद्यष्टविधप्रभावः,सिद्धिः,नन्दिः,चर्ममुण्डा

वैशिष्ट्यवत् : शिवस्य_जटाबन्धः,सिद्धिः

जन्य : गणेशः,कार्तिकेयः

सेवक : शिवधनुः,शिवानुचरः,नन्दिः,चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिलोचन¦ पु॰ त्रीणि लोचनानि यस्य।

१ शिवे
“त्रिलो-चनैकांशतया दुरासदः” रघुः।
“त्रिलोचनस्तामुपचक्र-मे च” कुमा॰।

२ काशीस्थे चतुर्दशमहालिङ्गान्तर्गतेलिङ्गभेदे न॰।
“द्वितीयं च त्रिलोचनम्”

७५ अ॰। तन्माहात्म्यं च तत्रैव दृश्यम्।

२ लोचनत्रययुक्ते त्रि॰
“मुखेन पूर्णेन्दुनिभस्त्रिलोचनः” माघः।

४ दुर्गायां स्त्री।
“लोचनतयसंयुक्ताम्” दुर्गाध्यानोक्तेः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिलोचन¦ mfn. (-नः-नी-नं) Tri-ocular, three-eyed. m. (-नः) A name of SIVA. f. (-ना) A female deity of the Jainas. f. (-नी) A name of DURGA. E. त्रि three, and लोचन an eye: see त्रिदृश्, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिलोचन/ त्रि--लोचन mfn. three-eyed ( शिव) Dhya1nabUp. KaivUp. R. i Ragh. etc.

त्रिलोचन/ त्रि--लोचन m. (with रस)a kind of mixture Rasar.

त्रिलोचन/ त्रि--लोचन m. N. of a poet S3a1rn3gP.

त्रिलोचन/ त्रि--लोचन m. = त्रिलोचन-दासHemac. Sch.

त्रिलोचन/ त्रि--लोचन m. = त्रिलोचन-पालRa1jat. vii Kshiti7s3.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--शिव known in Trayambaka क्षेत्र; meditation of. M. २२. ४७; १३१. ३५; २६६. ३६; Vi. V. ३३. 1.
(II)--a name of विघ्नेश्वर. Br. IV. ४४. ६७.
"https://sa.wiktionary.org/w/index.php?title=त्रिलोचन&oldid=430464" इत्यस्माद् प्रतिप्राप्तम्