त्रिविक्रम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिविक्रमः, पुं, (त्रीन् लोकान् विशेषेण क्रामति व्याप्नोतीति । वि + क्रमं + अच् । यद्बा, त्रिषु लोकेषु बलिवञ्चनार्थं भूव्योमस्वर्गेषु क्रमः पाद- न्यासो यस्य ।) विष्णुः । इत्यमरः । १ । १ । २० ॥ (यथा, महाभारते । १३ । १४९ । ६९ । “आनन्दो नन्दनो नन्दः सत्यधर्म्मस्त्रिविक्रमः ॥” “त्रयो विक्रमास्त्रिषु लोकेषु यस्य स त्रिविक्रमः । ‘त्रीणि पदानि विचक्रमे’ इति श्रुतेः । ‘त्रिरित्येवं त्रयो लोकाः कीर्त्तिता मुनिसत्तमैः । विक्रामंस्तु ततः सर्व्वांस्त्रिविक्रमोऽसि जनार्द्दन ! ।’ इति हरिवंशे ॥” इति शाङ्करभाष्यम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिविक्रम पुं।

विष्णुः

समानार्थक:विष्णु,नारायण,कृष्ण,वैकुण्ठ,विष्टरश्रवस्,दामोदर,हृषीकेश,केशव,माधव,स्वभू,दैत्यारि,पुण्डरीकाक्ष,गोविन्द,गरुडध्वज,पीताम्बर,अच्युत,शार्ङ्गिन्,विष्वक्सेन,जनार्दन,उपेन्द्र,इन्द्रावरज,चक्रपाणि,चतुर्भुज,पद्मनाभ,मधुरिपु,वासुदेव,त्रिविक्रम,देवकीनन्दन,शौरि,श्रीपति,पुरुषोत्तम,वनमालिन्,बलिध्वंसिन्,कंसाराति,अधोक्षज,विश्वम्भर,कैटभजित्,विधु,श्रीवत्सलाञ्छन,पुराणपुरुष,यज्ञपुरुष,नरकान्तक,जलशायिन्,विश्वरूप,मुकुन्द,मुरमर्दन,लक्ष्मीपति,मुरारि,अज,अजित,अव्यक्त,वृषाकपि,बभ्रु,हरि,वेधस्

1।1।20।2।4

उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः। पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः॥

पत्नी : लक्ष्मी

जनक : वसुदेवः

सम्बन्धि2 : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

वैशिष्ट्यवत् : विष्णुलाञ्छनम्

जन्य : कामदेवः

सेवक : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिविक्रम¦ पु॰ त्रयो विक्रमाः पादन्यासा अस्य।

१ विष्णौअमरः त्रिकमशब्दे दृश्यम्।
“आनन्दो नन्दनानन्दःसत्यधर्मस्त्रिविक्रमः” विष्णुस॰।
“त्रयो विक्रमास्त्रिषु लो-केषु विक्रमः क्रान्तं यस्य स त्रिविक्रमः
“त्रीणि पदानिविचक्रमे” श्रुतेः त्रयो लोका विक्रमाः क्रान्ता येनेतिवा।
“त्रिरित्येवं त्रयो लोकाः कीर्तिता मुनिसत्तमैः। क्रमसे तांस्तथा सर्वांस्त्रिविक्रमो जनार्द्दन!” विष्णुसं॰भाष्यधृतहरिवं॰ वाक्ये तन्नाम निरुक्तिर्दर्शिता।

६ त॰।

२ लोकत्रयक्रमणे पु॰
“त्रिविक्रमे यथा विष्णुः सर्वदैत्यबधेपुरा” रामा॰ ल॰

७९ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिविक्रम¦ m. (-मः) A name of VISHNU. E. त्रि, and विक्रम going; crossing over the three worlds in three steps, to the discomfiture of BALI.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिविक्रम/ त्रि--विक्रम n. the 3 steps (of विष्णु) R. vi Kum. (in comp. )

त्रिविक्रम/ त्रि--विक्रम mfn. or m. who strided over the 3 worlds in 3 steps ( विष्णु) Hariv. 2641 R. i etc.

त्रिविक्रम/ त्रि--विक्रम m. N. of a Brahman S3ukas.

त्रिविक्रम/ त्रि--विक्रम m. of the author of a work (called after him त्रैविक्रमी) Nirn2ayas. iii

त्रिविक्रम/ त्रि--विक्रम m. of a medical author and of a mixture (called after him) Rase7ndrac.

त्रिविक्रम/ त्रि--विक्रम m. = -भट्ट

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an अवतार् of विष्णु who conquered the three worlds with three steps; the lustrous God with sword as weapon; फलकम्:F1: Br. III. 3. ११८; IV. ३४. ७९; M. १७६. ५९; Vi. V. 5. १७.फलकम्:/F महात्म्यम् of; in the वामन पुराण; icon of; फलकम्:F2: M. ५३. ४५; २६०. ३६.फलकम्:/F Brahma-पुरुषोत्तम. फलकम्:F3: वा. १०८. ३८.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TRIVIKRAMA : Another name for Vāmana.


_______________________________
*1st word in right half of page 796 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=त्रिविक्रम&oldid=430472" इत्यस्माद् प्रतिप्राप्तम्