त्रिविध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिविध¦ त्रि॰ तिस्रो विधा अस्थ। त्रिप्रकारे
“अथ त्रिविध-[Page3380-a+ 38] दुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः” सां॰ सू॰।
“त्रि-विधदुःखञ्चाध्यात्मिकाधिभौतिकाधिदैविकरूपम्।
“देवत्वंसात्त्विकं यान्ति मनुष्यत्वञ्च राजसाः। तिर्य्यक्त्वं ता-मसा नित्यमित्येषा त्रिविधा गतिः” मनुः। परद्रव्ये-ष्वभिध्यानं मनसाऽनिष्टचिन्तनम्। वितथाभिनिवेशश्चत्रिविधं कर्म मानसम्” मनुः। नित्यं नैमित्तिकं काम्यंत्रिविधं स्नानमिष्यते” दक्षसं॰। सात्विकादिभेदेनश्रद्धादित्रैविध्यं गीतायामुक्तं यथा(
“त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा। सात्त्विकी राजसी चैव ताममी चेति तां शृणु। सत्त्वा-नुरूपा सर्वस्य श्रद्धा भवति भारत। श्रद्धामयोऽयंपुरुषो यो यच्छ्रद्ध्वः स एव सः। यजन्ते सात्त्विकादेवान् यक्षरक्षांसि राजसाः। भूतान् प्रेतगणांश्चान्येयजन्ते तामसा जनाः। अशास्त्रविहितं धोरं तप्यन्तेये तपो जनाः। दम्भाहङ्कारसंयुक्ताः कामरागबला-न्विताः। कर्षयन्तः शरीरस्थं भूतग्राममचेतसः। मांचैवान्तःशरीरस्थं तान् विद्ध्यासुरनिश्चयान्। आहार-स्त्वपि सर्वस्य त्रिविधो भवति प्रियः। यज्ञस्तपस्तथादानं तेषां भेदमिमं शृणु। आयुःसत्त्ववलारोग्यसुख-प्रीतिविवर्द्धनाः। रस्याः स्निग्धाः स्थिरा हृद्या आ-हाराः सात्त्विकप्रियाः। कट्वम्ललवणात्युष्णतीक्ष्णरूक्ष-विदाहिनः। आहारा राजस्येष्टा दुःखशोकामय-प्रदाः। यातयामं गतरसं पूतिपर्य्युषितं च यत्। उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् अफला-काङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते। यष्टव्यमेवेतिमनः समाधाय स सात्त्विकः। अभिसन्धाय तु फलंदम्भार्थमपि चैव यत्। इज्यते भरतश्रेष्ठ! तं यज्ञंविद्धि राजसम्। विधिहीनमसृष्टान्नं मन्त्रहीनमद-क्षिणम्। श्रद्धाविरहितं यज्ञं तामसं परिचक्षते। देव-द्विजगुरुप्राज्ञपूजनं शौचमार्जबम्। ब्रह्मचर्य्यमहिंसा चशारीरं तप उच्यते। अनुद्वेगकरं वाक्यं सत्यं प्रिय-हितञ्च यत्। स्वाध्यायाभ्यसनं चैव वाङ्मयं तपउच्यते। मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः। भावसंशुद्धिरित्येतत्तपो मानसमुच्यते। श्रद्धया परयातप्तं तपस्तत्त्रिविधं नरैः। अफलाकाङ्क्षिभिर्युक्तैः सा-त्त्विकं परिचक्षते। सत्कारमानपूजार्थं तपो दम्भेनचैव यत्। क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम्। मूदग्राहेणात्मनो यत् पीडया क्रियते तपः। परस्योत्-[Page3380-b+ 38] सादनार्थं वा तत्तामसमुदाहृतम्। दातव्यमिति यद्दानंदीयतेऽनुपकारिणे। देशे काले च पात्रे च तद्दानंसात्त्विकं स्मृतम्। यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वापुनः। दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम्। अदेशकाले यद्दानमपात्रेभ्यश्च दीयते। असत्कृतमव-ज्ञातं तत्तामसमुदाहृतम्। ओं तत्सदिति निर्द्देशोब्रह्मणस्त्रिविधः स्मृतः। ब्राह्मणास्तेन वेदाश्च यज्ञाश्चविहिताः पुरा। तस्मादोमित्युदाहृत्य यज्ञदानतपः-क्रियाः। प्रवर्त्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्। तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः। दानक्रियाश्चविबिधाः क्रियन्ते मोक्षकाङ्क्षिभिः। सद्भावे साधुभावेच सदित्येतत् प्रयुज्यते। प्रशस्ते कर्मणि तथा सच्छब्दःपार्थ! युज्यते। यज्ञे तपसि दाने च स्थितिः सदितिचोच्यते। कर्म चैव तदर्थीयं सदित्येवाभिधीयते। अश्रद्धया हुतं दत्तं तपस्तप्तं कृतञ्च यत्। असदित्युच्यतेपार्थ! न च तत् प्रेत्य नो इह”

१७ अ॰।
“सन्न्यासस्य महावाहो! तत्त्वमिच्छामि वेदितुम्। त्या-गस्य च हृषोकेश! पृथक् केशिनिसूदन!। भगवानुवाच। काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः। सर्वकर्मफल-त्यागं प्राहुस्त्यागं विचक्षणाः। त्याज्यं दोषवदित्येके कर्मपाहुर्मनीषिणः। यज्ञदानतपः कर्म न त्थाज्यमितिचापरे। निश्चयं शृणु मे तत्र त्यागे भरतसत्तम!। त्यागो हि पुरुषव्याघ्र! त्रिविधः संप्रकीर्त्तितः। यज्ञदा-नतपःकर्म न त्याज्यं कार्य्यमेव तत्। यज्ञो दानं तपश्चैवपावनानि मनीषिणाम्। एतान्यपि तु कर्म्माणि सङ्गंत्यक्त्वा फलानि च। कर्त्तव्यानीति मे पार्थ! निश्चितंमतमुत्तमम्। नियतस्य तु संन्न्यासः कर्मणो नोपषद्यते। मोहात्तस्य परित्यागस्तामसः परिकीर्त्तितः। दुःस्यमित्येवयत् कर्म कायक्ले शभयात्त्यजेत्। स कृत्वा राजसं त्यागंनैव त्यागफलं लभेत्। कार्य्यमित्येव यत् कर्म नियतंक्रियतेऽर्जुन!। सङ्गं त्यक्त्वा फलञ्चैव स त्यागः सा-त्त्विको मतः। न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते। त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः। न हि देह-भृता शक्यं त्यक्तुं कर्म्माण्यशेषतः। यस्तु कर्मफलत्यागीस त्यानीत्यभिधीयते। अनिष्टमिष्टं मिश्चञ्च त्रिविधंकर्मणः फलम्। भवत्यत्यागिनां प्रेत्य न तु संन्यासिनांक्वचित्। पञ्चेमानि महावाहो! कारणानि निवोधमे। सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्षकर्मणाम्। [Page3381-a+ 38] अविष्ठानं तथा कर्त्ता करणञ्च पृथग्विधम्। विविधाश्चपृथक् चेष्टा दैवं चैवात्र पञ्चमम्। शरीरवाङ्मनोभि-र्यत् कर्म प्रारभते नरः। न्याप्यं वा विपरीतं वा पञ्चैतेतस्य हेतवः। तत्रैवं सति कर्त्तारमात्मानं केवलन्तु यः। पश्यत्यकृतबुद्धित्वान्न पश्यति स दुर्मतिः। यस्य नाह-ङ्कृतो भावो बुद्धिर्यस्य न लिप्यते। हत्वापि स इमाल्लों कान् न हन्ति न निबध्यते। ज्ञानं ज्ञेयं परिज्ञातात्रिविधा कर्मचोदना। करणं कर्म कर्त्तेति त्रिविधःकर्मसंग्रहः। ज्ञार्न कर्म च कर्त्ता च त्रिधैव गुणभेदतः। प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि। सर्वभूतेषुयेनैकं भावमव्ययमीक्षते। अतिभक्तं विभक्तेषु तज्ज्ञानंविद्धि सात्त्विकम्। पृथकत्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान्। वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राज-सम्। यत्तु कृत्स्नवदेकस्मिन् कार्य्ये सक्तमहैतुकम्। अतत्त्वार्थवदल्पञ्च तत्तामसमिति स्मृतम्। नियतं सङ्ग-रहितमरानद्वेषतः कृतम्। अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते। यत्तु कामेप्सुना कर्म साहङ्कारेणवा पुनः। क्रियते बहुलायासं तद्राजसमुदाहृतम्। अनुबन्धं क्षयं हिसामनपेक्ष्य च पौरुषम्। मोहादार-भ्यते कर्म यत्तत्तामसमुच्यते। मुक्तसङ्गोऽनहंवादी धृत्यु-त्साहसमन्धितः। सिद्व्यसिद्वोर्निर्विकारः कर्त्ता सात्त्विकउच्यते। रागी कर्मफलध्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः। हर्षशोकान्वितः कर्त्ता राजसः परिकीर्त्तितः। अयुक्तःषाकृतः स्तब्धः शठो नैकृतिकोऽलसः। विषादी दीर्घसृत्रीच कर्त्ता तामस उच्यते। बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रि-विधं शृणु। प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय!। प्रवृत्तिञ्च निवृत्तिञ्च कार्य्याकार्य्ये भयाभये। बन्धं मोक्षञ्चया वेत्ति बुद्धिः सा पार्थ! सात्त्विकी। यया धर्ममधर्मञ्चकार्य्यञ्चाकार्य्यमेव च। अयथावत् प्रजानाति बुद्धिःसा पार्थ! राजसी। अधर्मं धर्ममिति या मन्यतेतमसावृता। सर्वार्यान् विपरीतांश्च बुद्धिः सा पार्थ!तामसी। धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः। योगेनाव्यभिचारिण्या धृतिः सा पार्थ! सात्त्विकी। यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन!। प्रसङ्घेनफलाकाङ्क्षी धृतिः सा पार्थ! राजसी। यया स्वप्नंभयं शोकं विषादं मदमेव च। न विमुञ्चति दुर्मेधाधृतिः सा पार्थ! तामसी। सुखं त्विदानीं त्रिविधंशृणु मे भरतर्षभ!। अभ्यासाद्रमते यत्र दुःखान्तञ्च[Page3381-b+ 38] निगच्छति। यत्तदग्रे विषमिव परिणामेऽमृतोपमम्। तत् सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम्। विषये-न्द्रियसंयोगात् यत्तदग्रेऽस्मृतोपमम्। परिणामे विषमिव तत् सुखं राजसं स्मृतम्। यदग्रे चानुबन्धे चसुखं मोहनमात्मानः। निद्रालस्यप्रमादोत्थं तत्ताममु-मुदाहृतम्। न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः। सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः”

१८ अ॰। त्रिविधार्थश्च विष्णूक्तोऽर्थशब्दे

३६

७ पृ॰ उक्तः। अन्यस्य त्रैविध्यं यथायथं यथास्थाने उक्तं वक्ष्यते च। उत्पातशब्दे उत्पातत्रैविध्यमुक्तम्। तस्य भावः ष्यञ्। त्रैविध्य त्रिप्रकारत्वे
“एवं त्रैविध्यमापन्नः संसर्गाभावइष्यते” भाषा॰।
“त्रैविध्यादियमर्थानां प्रत्येकं त्रि-विधा मता” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिविध¦ mfn. (धः-धा-धं) In three ways, of three kinds. E. त्रि, and विध sort.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिविध/ त्रि--विध mfn. ( त्रि-)of 3 kinds , triple , threefold S3Br. xii S3a1n3khS3r. Mn. etc.

"https://sa.wiktionary.org/w/index.php?title=त्रिविध&oldid=500091" इत्यस्माद् प्रतिप्राप्तम्