त्रिवेदिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिवेदिन्¦ m. (-दी) A Bramhan acquainted with three Vedas. E. त्रिवेद, and इनि aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिवेदिन्/ त्रि--वेदिन् mfn. familiar with the 3 वेदs W.

त्रिवेदिन्/ त्रि--वेदिन् mfn. = त्रयीमूर्ति-मत्R. vii.

"https://sa.wiktionary.org/w/index.php?title=त्रिवेदिन्&oldid=412445" इत्यस्माद् प्रतिप्राप्तम्