त्रिशाख

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिशाख¦ त्रि॰ तिस्रः शाखा अग्राणि यस्य। शिखाकाराग्र-त्रययुते।
“कृत्वा त्रिशाखां भ्रूकुटीं ललाटे” भा॰कर्ण॰

८५ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिशाख/ त्रि--शाख mf( आ)n. three-wrinkled( भ्रु-कुटी) MBh. viii Katha1s. cii , 72

"https://sa.wiktionary.org/w/index.php?title=त्रिशाख&oldid=412536" इत्यस्माद् प्रतिप्राप्तम्