त्रिशालक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिशालक¦ न॰ तिस्रः शाला यत्र वा कप्। हिरण्यना-भाख्ये वास्तुभेदे तत्फलादिकं वृ॰ स॰

५३ उक्तं यथा
“उत्तरशालाहीनं हिरण्यनाभं त्रिशालकं धन्यम्। प्राक्शालया वियुक्तं सुक्षेत्रं वृद्धिदं वास्तु। याम्याहीनंचुल्ली त्रिशालकं वित्तनाशकरमेतत्। पक्षघ्नमपरया-वर्जितम् सुतध्वंसवैरकरम्”।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिशालक/ त्रि--शालक n. id. VarBr2S. liii , 37 f.

"https://sa.wiktionary.org/w/index.php?title=त्रिशालक&oldid=500094" इत्यस्माद् प्रतिप्राप्तम्