त्रिशिखः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिशिखः, पुं, (तिस्रः शिखा अस्य ।) राक्षस- विशेषः । स रावणपुत्त्रः । इति हेमचन्द्रः ॥ विल्वः । इति राजनिर्घण्टः ॥ (तामसमन्व- न्तरस्य इन्द्रः । यथा, भागवते । ८ । १ । २८ । “सत्यका हरयो वीरा देवास्त्रिशिख ईश्वरः । ज्योतिर्धामादयः सप्त ऋषयस्तामसेऽन्तरे ॥” शिखात्रययुक्ते, त्रि, । यथा, महाभारते । २ । ४२ । ११ । “त्रिशिखां भ्रुकुटीञ्चास्य ददृशुः सर्व्वपार्थिवाः । ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगामिव ॥”)

"https://sa.wiktionary.org/w/index.php?title=त्रिशिखः&oldid=139089" इत्यस्माद् प्रतिप्राप्तम्