त्रिशिखिदला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिशिखिदला, स्त्री, (तिस्रः शिखाः सन्त्यस्येति इनिः । त्रिशिखि दलं अस्याः ।) मालाकन्दः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिशिखिदला¦ स्त्री तिस्रः शिखाः सन्त्यत्र इनि तादृशंदलमस्य। मालाकन्दे राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिशिखिदला/ त्रि--शिखि-दला f. " trident-leaved " , N. of a bulb L.

"https://sa.wiktionary.org/w/index.php?title=त्रिशिखिदला&oldid=412565" इत्यस्माद् प्रतिप्राप्तम्