त्रिशिर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिशिर/ त्रि--शिर mfn. (for रस्)three-pointed MBh. xiii , 7379 ( v.l. चतुर्-अश्व)

त्रिशिर/ त्रि--शिर m. See. रस्

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of त्वष्ट and यशोधरा; फलकम्:F1:  Br. III. 1. ८६; वा. ६५. ८५.फलकम्:/F his mother was a sister of Virocana; फलकम्:F2:  वा. ८४. १९.फलकम्:/F a राक्षस killed by राम. फलकम्:F3:  भा. IX. १०. 9; वा. ६९. १६७.फलकम्:/F His city was in the third Talam. फलकम्:F4:  Br. II. २०. २६; वा. ५०. २६.फलकम्:/F [page२-052+ ३०]
(II)--a son of खश and a राक्षस. Br. III. 7. १३५.
(III)--a son of विश्रवस् and वाका. Br. III. 8. ५६; वा. ७०. ५०.
(IV)--a son of प्रह्रादि and त्वष्टा ?. Br. III. ५९. १९-20.
"https://sa.wiktionary.org/w/index.php?title=त्रिशिर&oldid=430486" इत्यस्माद् प्रतिप्राप्तम्