त्रिशूल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिशूलम्, क्ली, (त्रीणि शूलानि इव अग्राणि यस्य ।) अस्त्रविशेषः । तत्र्य्यायः । त्रिशिखम् २ । इति मेदिनी । खे, ९ ॥ शूलम् ३ त्रिशीर्षकम् ४ । इति हेमचन्द्रः ॥ (यथा, महाभारते । २ । ३० । ४९ । “चक्राणि परिघाश्चैव त्रिशूलानि परश्वधान् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिशूल¦ न॰ त्रीणि शूलानीव अग्राणि यस्य। स्वनामख्यातेअस्त्रभेदे हेमच॰।
“त्रिशूलं दक्षिणे हस्ते खड्गं चक्रंक्रमादधः” दुर्गाध्यानम्
“त्रिशूलडमरुकरं व्याघ्रकृत्तिंवसानम्” शिवध्यानम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिशूल¦ n. (-लं) A trident, a three-pointed pike or spear, especially the weapon of SIVA. E. त्रि three or Tri, and शूल a dar.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिशूल/ त्रि--शूल n. a trident MBh. etc. ( शिव's weapon , iii , 5009 Hariv. MatsyaP. xi , 29 )

त्रिशूल/ त्रि--शूल m. N. of a mountain

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TRIŚŪLA : A weapon of Śiva with the Vaiṣṇava tejas (brilliance of Viṣṇu) obtained by churning Sūrya. Viśvakarmā made the following: Cakrāyudha (Discus weapon) of Viṣṇu, Triśūla (three-forked spike) of Śiva, Puṣpaka Vimāna (Aerial chariot) of Kubera and the weapon Śakti of Subrahmaṇya. (Chapter 2, Aṁśa 3, Viṣṇu Purāṇa). (See under Viśvakarmā for more details).


_______________________________
*5th word in left half of page 796 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=त्रिशूल&oldid=430488" इत्यस्माद् प्रतिप्राप्तम्