सामग्री पर जाएँ

त्रिशूलखात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिशूलखात¦ न॰ त्रिशूलेन खातम्। तीर्थभेदे
“त्रिशूलखातंतत्रैव तीर्थमासाद्य भारत!। तत्राभिषेकं कुर्वीत पि-तृदेवार्च्चने रतः। गाणपत्यञ्च लभते देहं त्यक्त्वा न सं-शयः” भा॰ भ॰

५४ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिशूलखात/ त्रि--शूल---खात n. N. of a तीर्थMBh. iii

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Triśūlakhāta  : nt.: Name of a tīrtha.

Situated near the rivers (?) Sugandhā, Śatakumbhā and Pañcayajñā; by bathing there (tatrābhiṣekaṁ kurvīta) and by being devoted to the worship of gods and manes, one obtains without doubt the status of a Gaṇapati after death (pitṛdevārcane rataḥ/ gāṇaptyaṁ sa labhate dehaṁ tyaktvā na saṁśayaḥ) 3. 82. 9-10.


_______________________________
*4th word in left half of page p360_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Triśūlakhāta  : nt.: Name of a tīrtha.

Situated near the rivers (?) Sugandhā, Śatakumbhā and Pañcayajñā; by bathing there (tatrābhiṣekaṁ kurvīta) and by being devoted to the worship of gods and manes, one obtains without doubt the status of a Gaṇapati after death (pitṛdevārcane rataḥ/ gāṇaptyaṁ sa labhate dehaṁ tyaktvā na saṁśayaḥ) 3. 82. 9-10.


_______________________________
*4th word in left half of page p360_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=त्रिशूलखात&oldid=445399" इत्यस्माद् प्रतिप्राप्तम्