त्रिशृङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिशृङ्गः, पुं, (त्रीणि शृङ्गाणि यस्य ।) त्रिकूट- पर्व्वतः । इति शब्दरत्नावली ॥ (यथा, ब्रह्माण्डे । ३९ । १२ । “त्रिशृङ्गो जरुथिश्चैव पर्व्वतावुत्तरौ वरौ ॥”) त्रिकोणः । यथा, कुरङ्गेण हीनस्त्रिशृङ्गस्तदन्त- रिति सारसमुच्चयः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिशृङ्ग¦ पु॰ त्रीणि शृङ्गाण्यस्य। त्रिकूटपर्वते शब्दरत्ना॰।
“त्रिशृङ्गः पर्वतश्चैव कुमारी च सरिद्वरा” हरिवं॰

२३

७ अ॰।

२ त्रिकोणे।
“कुरङ्गेण हीनस्त्रिशृङ्गस्तदन्तः” सा-रसमुच्चयः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिशृङ्ग¦ m. (-ङ्गः)
1. A hill with three peaks.
2. A triangle. E. त्रि three, and शृङ्ग a horn.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिशृङ्ग/ त्रि--शृङ्ग m. " three-horned " , a triangle , Sa1rasam.

त्रिशृङ्ग/ त्रि--शृङ्ग m. N. of a mountain(= -कूटL. ) Hariv. 12853 R. BhP.

त्रिशृङ्ग/ त्रि--शृङ्ग m. the membrum virile MantraBr. i , 1 , 4 Sch.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Triśṛṅga  : m.: Name of a mountain.

Described as an excellent mountain (parvatottama) 8. 11. 8; Aśvatthāman with the three arrows shot at him by Bhīma and stuck in the forehead looked like the Triśṛṅga in the rainy season 8. 11. 7-8; (the three holy peaks (śṛṅgāṇi trīṇi puṇyāṇi) on the Ārcīka mountain, pointed out by Lomaśa, identical with the Triśṛṅga ? Yudhiṣṭhira was advised by Lomaśa to go around them and bathe in the three streams flowing there) (sarvāṇy anuparikramya yathākāman upaspṛśa) 3. 125. 15; (Nī., however, on Bom. Ed. 3. 125. 18: trīṇi śṛṅgāṇīti prāgvyākhyātarītyā (cf. his comm. on 3. 82. 38) trikoṇaṁ vārāṇasīkṣetram/). [See Trikūṭa^1, Trikūṭavant ]


_______________________________
*1st word in right half of page p360_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Triśṛṅga  : m.: Name of a mountain.

Described as an excellent mountain (parvatottama) 8. 11. 8; Aśvatthāman with the three arrows shot at him by Bhīma and stuck in the forehead looked like the Triśṛṅga in the rainy season 8. 11. 7-8; (the three holy peaks (śṛṅgāṇi trīṇi puṇyāṇi) on the Ārcīka mountain, pointed out by Lomaśa, identical with the Triśṛṅga ? Yudhiṣṭhira was advised by Lomaśa to go around them and bathe in the three streams flowing there) (sarvāṇy anuparikramya yathākāman upaspṛśa) 3. 125. 15; (Nī., however, on Bom. Ed. 3. 125. 18: trīṇi śṛṅgāṇīti prāgvyākhyātarītyā (cf. his comm. on 3. 82. 38) trikoṇaṁ vārāṇasīkṣetram/). [See Trikūṭa^1, Trikūṭavant ]


_______________________________
*1st word in right half of page p360_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=त्रिशृङ्ग&oldid=445401" इत्यस्माद् प्रतिप्राप्तम्