त्रिशोक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिशोक¦ पु॰ त्रयः आध्यात्मिका दयः शोका अस्य।

१ जीवे

२ कण्वपुत्रे ऋषिभेदे च।
“अनु त्रिशोकः शतमावह-न्नॄन्” ऋ॰

१० ।

२९ ।

२ । त्रिशोको नामर्षिः” भा॰।
“या-भिस्त्रिशोक उस्रिया” ऋ॰

१ ।

११

२ ।

१२
“कण्वपुत्रस्त्रिशोकऋषिः” भा॰। [Page3387-b+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिशोक/ त्रि--शोक mfn. = -शुच्RV. x , 29 , 2

त्रिशोक/ त्रि--शोक m. N. of a ऋषि(author of viii , 45 ) i , 112 , 12 ; viii , 45 , 30 AV. iv , 29 , 6.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TRIŚOKA : A sage who was the son of Kaṇva. The Aśvinī- devas once redeemed the cows belonging to this sage. (Sūkta 112, Anuvāka 16, Maṇḍala 1, Ṛgveda).


_______________________________
*5th word in right half of page 795 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=त्रिशोक&oldid=430494" इत्यस्माद् प्रतिप्राप्तम्