त्रिष्टुभ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिष्टुप्, [भ्] स्त्री, (त्रिषु स्थानेषु स्तुभ्यते जडी- क्रियते इति । स्तुभ जडीकरणे + क्विप् । षत्वम् ।) छन्दोविशेषः । इति छन्दोमञ्जरी ॥ (यथा, वाजसनेयसंहितायाम् । ९ । ३३ । “इन्द्र एकादशाक्षरेण त्रिष्टु भमुदजयत्तामुज्जे- षम् ॥”) अस्य विवरणं छन्दस्शब्दे द्रष्टव्यम् । अस्योत्पत्तिविवरणं यथा, श्रीभागवते । ३ । १२ । २९ । “तस्योष्णिगासील्लोमभ्यो गायत्त्री च त्वचो विभोः । त्रिष्टुप् मांसात् स्नुतोऽनुष्टुप् जगत्यस्थ्नः प्रजा- पतेः ॥ मज्जायाः पङ्क्तिरुत्पन्ना बृहती प्राणतोऽभ- वत् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिष्टुभ्¦ स्त्री त्रिषु स्थानेषु स्तुभ्यते स्तुभ्--क्विप् षत्वम्। एकादशाक्षरपादके वर्णवृत्ते छन्दोभेदे
“गायत्र्युष्णिगनु-ष्टुप् च वृहती पङ्क्तिरेव च। त्रिष्टुप् च जगती चैव” वृ॰ र॰। प्रस्तावे तस्याः

२०

४८ भेदाः।
“एकादशाक्षरावै त्रिष्टुप् गायत्री क्षत्रं त्रिष्टुप्” शत॰ ब्रा॰

१ ।

३ ।

५ ।

५ ।
“तथैवमाध्यन्दिनं सवनमतन्वत” इत्युपक्रमे
“एकादशाक्षरात्रिष्टुभ् तस्मादाहुस्त्रैष्टुभं माध्यन्दिनं सवनमिति” शत॰ ब्रा॰

४ ।

३ ।

२ ।

८ ।

२ तच्छन्दोऽभिमानिदेवतायाञ्च।
“इन्द्र एकादशाचरेण त्रिष्टुभमुदजयत्” यजु॰

९ ।

३० ।
“इन्द्रो देवः एकादशाक्षरेण छन्दसा त्रिष्टुभं त्रिष्टुप्छन्दोऽभिमानिनीं देवतामुदजयत्” वेददीपः। प्रसङ्गात्छन्दोऽभिमानिदेवताः सर्वानुक्तमणिकायां

४ अ॰ उक्ताःप्रदर्श्यन्ते।
“अथातश्छन्दोदेवता गायत्र्या अग्नि-रुष्णिहः सविताऽनुष्टुभः सोमोवृहत्या वृहस्पतिः, पङ्-क्तेर्वरुणस्त्रिष्टुभ इन्द्रो जगत्याविश्वे देवा बिराजोमित्रः, स्वराजो वरुणोऽतिच्छन्दसः प्रजापतिर्विच्छन्दसोवायुर्द्विपदायाः पुरुष एकपदाया ब्रह्मा। सर्वाऋचः आग्नेय्यः सर्वाणि यजूंषि वायव्यानि सर्वाणिसामानि सौराणि सर्वाणि ब्राह्मणानि च। स्वा-हाकरस्याग्निर्वषट्कारस्य विश्वे देवाः। कर्मारम्भेमन्त्राणां देवता वेदितव्याः संन्यस्य मनसि देवतांततो हबिर्हूयते देवतामविज्ञाय यो जुहोति देवास्तस्यहविर्न जुषन्ते। स्वाध्यायमपि योऽधीते मन्त्रदैवतज्ञःसोऽमुष्मिन् लोके देवैरपीद्ध्यते। तस्माच्च देवता वेद्यामन्त्रे मन्त्रे प्रयत्नतः। मन्त्राणां देवताज्ञानान्मन्त्रार्थम-धिगच्छति”। शब्दब्रह्मात्मनः मांसात् तस्या उत्पत्तिःभाग॰

३ ।

१२ ।

२९ श्लो॰ उक्ता यथा
“तस्योष्णिगासील्लोमभ्योगायत्री च त्वचो विभोः। त्रिष्टुम्मांसात् स्नुतोऽनुष्टुब्ज-त्यस्थ्नः प्रजापतेः। मज्जातः पङ्क्तिरुत्पन्ना वृहतीप्राणतोऽभवत”। [Page3388-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिष्टुभ्¦ f. (-ष्टुप्) A form of metre, the stanza consisting of four lines of eleven syllables each, or of five lines, one of eleven and four of eight each, forming altogether forty-four syllables; there are other varieties.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिष्टुभ्/ त्रि--ष्टुभ् f. a metre of 4 x 11 syllables( RPra1t. xvi , 41 ff. Nir. vii , 12 ) RV. viii ff. VS. etc. ( भाम् अर्कौN. of 2 सामन्s)

त्रिष्टुभ्/ त्रि--ष्टुभ् f. (in the later metrical system) any metre of 4 x 11 syllables.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a poetic metre; फलकम्:F1: भा. III. १२. ४५; XI. २१. ४१; M. १२५. ४७.फलकम्:/F a Chandas serving as a horse in the Sun's chariot, फलकम्:F2: Br. II. २२. ७२; वा. ५१. ६४; Vi. II. 8. 5.फलकम्:/F with गायत्रि and Jagati forms the Tri- वर्णम् or प्रणव. फलकम्:F3: Br. II. १३. १४५; वा. ३१. ४७.फलकम्:/F

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिष्टुभ् स्त्री.
एक वैदिक छन्द का नाम जिसके चार चरण में प्रत्येक में 11 अक्षर होते हैं, जै.ब्रा. I.35.

"https://sa.wiktionary.org/w/index.php?title=त्रिष्टुभ्&oldid=478582" इत्यस्माद् प्रतिप्राप्तम्