त्रुट्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रुट् [truṭ], 4, 6 P. (त्रुट्यति, त्रुटति, त्रुटित) To tear, break, fall asunder, snap, be split (fig. also); गद्गदगलत्त्रुट्य- द्विलीनाक्षरम् Bh.3.8;1.96; अयं ते बाष्पौघस्त्रुटित इव मुक्ता- मणिसरः U.1.29 (v. l.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रुट् cl.6.4. टति, ट्यति( Pa1n2. 3-1 , 70 )to be torn or split , tear , break , fall asunder Bhartr2. Ma1lati1m. Ba1lar. Ra1jat. ( pf. तुत्रोट) Hit. Kuval. : Caus. त्रोटयति( ind.p. यित्वा; A1. यतेDha1tup. xxxiii , 25 )to tear , break Pan5cat. ii , 6 , 55/56 ; v , 10 , 4/5 Ra1jat. vi , 248 Pan5cad. ; See. उत्-.

"https://sa.wiktionary.org/w/index.php?title=त्रुट्&oldid=413016" इत्यस्माद् प्रतिप्राप्तम्