त्रै

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रै, ङ पालने । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं- सकं-अनिट् ।) दन्त्यवर्गाद्यादिः । ङ, त्रायते । चक्रिंस्त्राहीत्याद्यौ त्राहीति त्रायते त्रा विच् पश्चात् त्रा इवाचरतीति क्वौ साध्याम् । कैश्चिद- दादौ त्रा पठ्यते । इति क्रमदीश्वरः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रै¦ प्रालने भ्वा॰ आ॰ सक॰ अनिट्। त्रायते अत्रास्त। त्राणःत्रातः।
“मृत्योरात्मानं त्रायते” शत॰ ब्रा॰

२ ।

२ ।

४ ।

७ ।
“गायन्तं त्रायते यस्मात् गायत्त्री तेन कीर्तिता” स्मृतिः
“पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः” मनुः।
“ज्ञातेयं कुरु सौमित्रे! भयात् त्रायस्व राघवम्” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रै (ङ) त्रैङ्¦ r. 1st cl. (त्रायते) To preserve, to protect, to cherish, to de- fend, &c. E. भ्वा० आ० सक० अनिट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रै [trai], 1 Ā. (त्रायते, त्रात or त्राण) To protect, preserve, rescue or save from, defend from (usually with abl.); क्षतात्किल त्रायत इत्युदग्रः क्षत्रस्य शब्दो भुवनेषु रूढः R.2.53; Bg. 2.4; Ms.9.138; Bk.5.54;15.12. -with परि to save &c.; परित्रायस्व, परित्रायस्व (in dramas).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रै cl.1 A1. त्रायते( Impv. यताम्, 2. sg. यस्वand त्रास्वpl. यध्वम्and त्राध्वम्RV. ; ep. त्राति, त्रातु, त्राहि; aor. Subj. त्रासते, 2. du. त्रासाथेPrec. त्रासीथाम्RV. ; inf. त्रातुम्MBh. etc. ; ind.p. त्रात्वाBhP. ii , 7 , 9 )to protect , preserve , cherish , defend , rescue from( gen. or abl. ); See. परि-, सं-.

"https://sa.wiktionary.org/w/index.php?title=त्रै&oldid=413097" इत्यस्माद् प्रतिप्राप्तम्