त्रैविक्रम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रैविक्रम¦ त्रिविक्रमस्येदम् अण्।

१ त्रिविक्रमसम्बन्धिनि।
“त्रैविक्रमं पादमिवेन्द्रशत्रुः” रघुः

२ त्रिविक्रमावतारेच।
“वर्द्धयस्व महाबाहो! पुरा त्रैविक्रमे यथा” हरिवं॰

५६ अ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रैविक्रम [traivikrama], a. (-मी f.) Belonging to Trivikrama or Viṣṇu; R.7.35. श्रेयस्त्रैविक्रमस्ते वितरतु विबुधद्वेषिणां कालदण्डः Dk.1.1; Relating to the three steps of Viṣṇu; जानामि वारुणाँल्लोकान्विष्णोस्त्रैविक्रमानपि Rām.4.58.13. -मम् The three steps of Viṣṇu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रैविक्रम mfn. belonging to( त्रि-व्) विष्णुRagh. vii , 32

त्रैविक्रम m. a kind of cohabitation Ha1l. 411 Sch.

त्रैविक्रम n. ( विष्णु's) act of taking the 3 strides Hariv. 3168

"https://sa.wiktionary.org/w/index.php?title=त्रैविक्रम&oldid=500098" इत्यस्माद् प्रतिप्राप्तम्