त्रैविद्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रैविद्यः, पुं, (ऋग्वेदयजुर्व्वेदसामवेदरूपास्त्रिस्रो विद्या यस्येति त्रिविद्यस्ततः स्वार्थ अण् । यद्बा, तिसो विद्या अधीते वेद वा । “तदधीते तद्वेद ।” ४ । २ । ५९ । इति अण् ।) त्रिवेदज्ञः । त्रिविद्या- वेत्ता । यथा । मनुः । १२ । १११ । “त्रैविद्यो हेतुकस्तर्की नैरुक्तो धर्म्मपाठकः । त्रयश्चाश्रमिणः पूर्ब्बे परिषत् स्याद्दशावरा ॥” (व्रतविशेषे, क्ली । यथा, मनुः । २ । २८ । “स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः । महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥” “त्रैविद्याख्येन च व्रतेन ।” इति तट्टीकायां कुल्लूकभट्टः ॥ वेदत्रयप्रतिपाद्ये, त्रि । यथा, भागवते । ६ । २ । २४ । “धर्म्मं भागवतं शुद्धं त्रैवेद्यञ्च गुणाश्रयम् ॥” “त्रैवेद्यं वेदत्रयप्रतिपाद्यं गुणाश्रयं यमदूतानां धर्म्मम् ।” इति तट्टीकायां स्वामी ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रैविद्य¦ पु॰ त्रिस्रो विद्याः समाहृताः ऋग्यजुःसामरूपा-स्त्रिविद्यं तदधीते वेद वा अण्।

१ वेदत्रयाभिज्ञे।
“त्रैविद्यो हेतुकस्तर्कीनैरुक्तो धर्म्मपाठकः। त्रयश्चाश्र-मिणः पूर्व्वे परिषत् स्याद्दशावरा” व्यव॰ त॰ नारदः।
“चत्वारो वेदधर्मज्ञाः पर्षद् त्रैविद्यमेव वा”
“राजाकृत्वा पुरे स्थानं ब्राह्मणान्न्यस्य तत्र तु। त्रैविद्यं वृत्ति-मद्ब्रूयात् स्वधर्मः पाल्यतामिति” याज्ञ॰। तिसृणांविद्यानां समाहारः त्रिविद्यं स्वार्थे अण्।

२ तिसृषुविद्यासु।
“धर्मं भागवतं शुद्धं त्रैविद्यं च गुणाश्रयम्” भाग॰

६ ।

२ ।

२४ । ताश्च तिस्रो नानारूपाः
“ऋचो यजूंषिसामानि त्रैविद्यं तत्रे तिष्ठति” सा॰ गृह्य॰
“स्वाध्यायेनव्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः। महायज्ञैश्च यज्ञैश्चब्राह्मोयं क्रियते तनुः” मनुः
“कर्षकाणां कृषिर्वृत्तिः[Page3395-b+ 38] पण्यं विपणिजीविनाम्। गावोऽस्माकं परा वृत्तिरेत-त्रैविद्यमुच्यते” हरिवं॰

७३ अ॰
“त्रयोऽग्नयस्त्रयो वेदा-स्त्रेविद्यं कौस्तुभो मणिः” हरिवं॰

१६

८ अ॰
“त्रयोलोकास्त्रयो वेदास्त्रेविद्यं पावकत्रयम्” मार्कण्डेयपु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रैविद्य¦ m. (-द्यः) A scholar in the three Vedas, or one who possesses three sciences. n. (-द्यं) A collection or assembly of learned Brahm- ans. E. त्रि three, विद्या knowledge, and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रैविद्यम् [traividyam], 1 The three Vedas.

The study of the three Vedas.

An assemly of Brāhmaṇas familiar with the three Vedas.

The three sciences. -द्यः A Brāhmaṇa versed in the three Vedas; त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते Bg.9.2. -a. Familiar or propounded by the three Vedas; धर्मं भागवतं शुद्धं त्रैविद्यं च गुणाश्रयम् Bhāg.6.2.24.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रैविद्य mfn. ( Pa1n2. 4-2 , 60 Pat. )familiar with त्रि-विद्याLa1t2y. viii , 6 , 29 Mn. Ya1jn5. MBh.

त्रैविद्य n. = त्रि-विद्याA1p. Gaut. Gr2ihya1s. Mn. etc.

त्रैविद्य n. an assembly of Brahmans familiar with त्रि-विद्याYa1jn5. Hariv. 9578 Ma1rkP. xxiii , 35.

"https://sa.wiktionary.org/w/index.php?title=त्रैविद्य&oldid=413433" इत्यस्माद् प्रतिप्राप्तम्