त्रैवृष्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रैवृष्ण¦ पु॰ त्रिवृष्णस्यापत्यं बा॰ अण्। राजभेदे
“त्रैवृष्णोअग्ने दशभिः सहस्रैर्वैश्वानर! त्र्यरुणश्चिकेत” ऋ॰

५ ।

२७ ।

१ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रैवृष्ण/ त्रै m. (fr. त्रि-वृषन्) patr. of त्र्य्-अरुणRV. v , 27 , 1.

"https://sa.wiktionary.org/w/index.php?title=त्रैवृष्ण&oldid=413460" इत्यस्माद् प्रतिप्राप्तम्