त्र्यम्बक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्र्यम्बकः, पुं, (त्रीणि चन्द्रसूर्य्याग्निरूपाणि अम्ब- कानि नेत्राणि यस्य । शिवः । इत्यमरः । १ । १ । ३५ ॥ (यथा, ऋग्वेदे । ७ । ५९ । १२ । “त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् ॥” “त्रयाणां ब्रह्मविष्णुरुद्राणामम्बकः पिता ।” इति ऋग्वेदभाष्ये सायनः ।) एकादशरुद्राणामन्य- तमः । यथा, मात्स्ये । ५ । २९ -- ३० । “अजैकपादहिव्रध्नो विरूपाक्षोऽथ रैवतः । हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः ॥ सावित्रश्च जयन्तश्च पिनाकी चापराजितः । एते रुद्राः समाख्याता एकादशगणेश्वराः ॥”) शिवांशचन्द्रशेखरनामकपौष्यराजपुत्त्रः । यथा, “एवं तिसृणामम्बानां गर्भे जातो यतो हरः । अतस्त्यम्बकनामाभूत् प्रथितो लोकदेवयोः ॥ स राजपुत्त्रः कौमारावस्थां प्राप यदा तदा । सर्व्वशास्त्रार्थतत्त्वज्ञो जिष्णोस्तुल्यो बभूव ह ॥ बले वीर्य्ये प्रहरणे शास्त्रे शीले च तत्समः । नान्योऽभून्नृपशार्दूल ! नो वा भूमौ भविष्यति ॥ अभिषिच्याथ तं राजा कुमारं बलवत्तरम् । दशपञ्चैकवर्षीयं सर्व्वराजगुणैर्यतम् ॥ तिसृभिः सह भार्य्याभिर्व्वनं पौष्यो विवेश ह । वृद्धोचितक्रियां कर्त्तुं राजा परमधार्म्मिकः ॥ गते पितरि राजा स वनवासं महाबलः । सर्व्वां क्षितिं वशे चक्रेऽमात्यैः स चन्द्रशेखरः ॥ सार्व्वभौमो नृपो भूत्वा राजभिः परिषेवितः । अमरैरिव देवेन्द्रो विजहार श्रिया युतः ॥ एवं पौष्यसुतो भूत्वा त्र्यम्बकः प्राप्य निर्व्वृतिम् । ब्रह्मावर्त्ताह्वये रम्ये करवीराह्वये पुरे ॥ दृषद्बतीनदीतीरे राजा भूत्वा मुमोद ह ॥” इति कालिकापुराणे ४६ अध्यायः ॥ * ॥ अन्यत् चन्द्रशेखरशब्दे द्रष्टव्यम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्र्यम्बक पुं।

शिवः

समानार्थक:शम्भु,ईश,पशुपति,शिव,शूलिन्,महेश्वर,ईश्वर,शर्व,ईशान,शङ्कर,चन्द्रशेखर,भूतेश,खण्डपरशु,गिरीश,गिरिश,मृड,मृत्युञ्जय,कृत्तिवासस्,पिनाकिन्,प्रमथाधिप,उग्र,कपर्दिन्,श्रीकण्ठ,शितिकण्ठ,कपालभृत्,वामदेव,महादेव,विरूपाक्ष,त्रिलोचन,कृशानुरेतस्,सर्वज्ञ,धूर्जटि,नीललोहित,हर,स्मरहर,भर्ग,त्र्यम्बक,त्रिपुरान्तक,गङ्गाधर,अन्धकरिपु,क्रतुध्वंसिन्,वृषध्वज,व्योमकेश,भव,भीम,स्थाणु,रुद्र,उमापति,अहिर्बुध्न्य,अष्टमूर्ति,गजारि,महानट,अज,शिपिविष्ट,नीलकण्ठ,वृषाकपि

1।1।33।2।4

कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः। हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः॥

अवयव : शिवस्य_जटाबन्धः

पत्नी : पार्वती

जनक : शक्तिदेवता

सम्बन्धि2 : शिवस्य_जटाबन्धः,शिवधनुः,शिवानुचरः,शक्तिदेवता,अणुताद्यष्टविधप्रभावः,सिद्धिः,नन्दिः,चर्ममुण्डा

वैशिष्ट्यवत् : शिवस्य_जटाबन्धः,सिद्धिः

जन्य : गणेशः,कार्तिकेयः

सेवक : शिवधनुः,शिवानुचरः,नन्दिः,चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्र्यम्बक¦ न॰ त्रीणि अम्बकानि नयनान्यस्य, त्रयाणांलोकानां अम्बकः पितेति वा, त्रौन् वेदान् अम्धतेशब्दायते वा अवि--शब्दे ओष्ठ्योपधः कर्मण्यण्संज्ञायाषिति कः त्रिषु लोकेषु कालेषु वा अम्बः[Page3397-a+ 38] शब्दो वेदलक्षणो यस्येति वा, अम्बनम् अम्बः शब्दः। त्रयोऽकारोकारमकाराः अम्बाः शब्दाः प्रतिपादकाःवाचका वा अस्येति वा, त्रीणि पृथिव्यन्तरीक्षद्युलो-काख्यानि अम्बकानि स्थानानि यस्येति वा।

१ शिवेअमरः
“त्र्यम्बकंयजामहे सुगन्धिं पुष्टिवर्द्धनम्” यजु॰

३ ।

६०
“जडीकृतस्त्र्यम्बकवीक्षणेन” महेश्वरस्त्र्यम्बक एव ना-परः” रघुः।

२ दुर्गायां स्त्री
“सोमसूर्य्यानलाक्षित्वात्त्र्यम्बका सा स्मृता बुधैः” देवीपुरा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्र्यम्बक¦ m. (-कः) A name of SIVA. E. त्रि three, (the three Vedas,) अबि to speak or sound, and कन् added; or त्रि may mean the three letters, अ, उ, म, combined in the mystical word ओम् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्र्यम्बक/ त्र्य्--अम्बक m. " three-eyed " (originally probably " three-mothered " fr. the threefold expression अम्बे अम्बिके ऽम्बालिकेVS. etc. ; See. त्रि-मातृand त्रैमातुर) रुद्रor (later on) शिवRV. vii , 59 , 12 VS. etc. ( त्रिय्-Kapisht2h. viii , 10 R. vii Kum. iii , 44 ; See. Pa1n2. 6-4 , 77 Va1rtt. Pat. )

त्र्यम्बक/ त्र्य्--अम्बक m. N. of one of the 11 रुद्रs MBh. iii Hariv. VP. i , 15 , 123 NarasP. v , 9

त्र्यम्बक/ त्र्य्--अम्बक m. pl. (= त्रैय्)the cakes sacred to रुद्रत्र्य्-अम्बकTS. iii TBr. i Ka1t2h. S3Br. S3a1n3khBr. Ka1tyS3r. A1s3vS3r.

त्र्यम्बक/ त्र्य्--अम्बक m. sg. the ceremony in which those cakes , are offered S3a1n3khS3r. xiv , 10 , 21

त्र्यम्बक/ त्र्य्--अम्बक n. N. of a लिङ्गS3ivaP. i , 38 , 19

त्र्यम्बक/ त्र्य्--अम्बक mfn. knowing the 3 वेदs or pervading the 3 worlds TejobUp. 6

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TRYAMBAKA : One of the Ekādaśa Rudras (eleven Rudras). See under Ekādaśarudra).


_______________________________
*5th word in left half of page 797 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्र्यम्बक पु.
शिव या रुद्र (से समीकृत) एक देवता (ऋ.वे. 7.59.12) जिसे साकमेध के अन्तिम कृत्य के रूप में ‘त्र्यम्बकं यजामहे’ (वा.सं. 3.6) इस मन्त्र से चौराहे पर एक पलाश के पत्ते में बनाये गये पुरोडाश की एक आहुति दी जाती है, का.श्रौ.सू. 5.1०; आप.श्रौ.सू. 8.17-19; बौ.श्रौ.सू. 16.17; द्रष्टव्य डाँगे एस.ए. JOIB.7०, 223227.-इष्टि.

"https://sa.wiktionary.org/w/index.php?title=त्र्यम्बक&oldid=478594" इत्यस्माद् प्रतिप्राप्तम्