त्र्यस्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्र्यस्र¦ न॰ तिस्रः अस्रवः कोणा यस्य अच् समा॰।

१ त्रिकोणे[Page3397-b+ 38] राजनि॰।
“प्रथमत्र्यस्रे द्वितीयत्र्यस्रे इत्यादि” काली-पूजापद्धतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्र्यस्र¦ n. (-स्रं) A triangle. E. त्रि, and अस्र an angle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्र्यस्र/ त्र्य्--अस्र = -अश्र.

"https://sa.wiktionary.org/w/index.php?title=त्र्यस्र&oldid=413752" इत्यस्माद् प्रतिप्राप्तम्