त्वच

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वचम्, क्ली, (प्रशस्ता त्वगस्त्यस्येति । अर्श आदि- त्वात् अच् ।) वृक्षविशेषः । दारचिनी इति भाषा ॥ (यथा, सुश्रुते कल्पस्थाने १ अध्याये । “सोमवल्ल्यमृता श्वेता पद्मं कालीयकं त्वचम् ॥”) तत्पर्य्यायः । त्वक् २ वल्कलम् ३ भृङ्गम् ४ वराङ्गम् ५ मुखशोधनम् ६ शकलम् ७ सिंह- लम् ८ वन्यम् ९ सुरसम् १० कामवल्लभम् ११ उत्कटम् १२ बहुगन्धम् १३ विज्जुलम् १४ वन- प्रियम् १५ नटपर्णम् १६ गन्धवल्कम् १७ वरम् १८ शीतम् १९ । अस्य गुणाः । कटुत्वम् । शीतलत्वम् । कफकासविनाशित्वम् । शुक्राम- शमनत्वम् । कण्ठशुद्धिकरत्वम् । लघुत्वम् । इति राजनिर्घण्टः ॥ वल्कलम् । चर्म्म । (यथा, हरिवंशे । १७७ । १३६ । “श्रीवत्साङ्कोऽरविन्दाक्ष ऊर्द्ध्वरोमा मृदुत्वचः ॥” कञ्चुकः । खोलस् इति भाषा ॥ यथा, महा- भारते । १२ । २४९ । ११ । “विमुक्तः सर्व्वपापेभ्यो मुक्तत्वच इवोरगः ॥”) गुडत्वक् । इति धरणिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वच नपुं।

त्वक्पत्रम्

समानार्थक:त्वक्पत्र,उत्कट,भृङ्ग,त्वच,चोच,वराङ्गक

2।4।134।2।4

तपस्विनी जटामांसी जटिला लोमशा मिसी। त्वक्पत्रमुत्कटं भृङ्गं त्वचं चोचं वराङ्गकम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वच¦ संवरणे तु॰ पर॰ सक॰ सेट्। त्वचति अत्वाचीत् अत्वचीत्। तत्वाच। त्वक्।

त्वच¦ न॰ त्वच--अच्। वल्कले
“त्वचवेष्टितमस्थिपञ्जरम्” उज्ज्वलद॰। गुडत्वचम् इत्यादि। प्रशस्ता त्वगस्त्यस्य अच्।

२ त्वक्पत्रे न॰।
“त्वचं लघूष्णं कटुकं स्वादु तिक्तञ्चरूक्षकम्। पित्तलं कफवातघ्नं कण्ड्वामारुचिनाशनम्। हृद्वस्तिरोगवातार्शःकृमिपीनसशुक्रहृदिति”।

त्वच¦ त्वचं करोति सत्यपाशेत्यादि॰ पा॰ स्वार्थे--णिच् नामधातुः। त्वचयति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वच¦ r. 6th cl. (त्वचति) To cover, to clothe, to invest. तुदा-पर-सक-सेट् |

त्वच¦ nf. (-चं-चा)
1. Skin.
2. Bark, rind.
3. Woody cassia: see the preceding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वचम् [tvacam], 1 Skin.

Bark.

Cinnamon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वच n. skin( ifc. See. मुक्त-, मृदु-) Un2. ii , 63 Sch.

त्वच n. cinnamon , cinnamon tree R. iii , 39 , 22 Sus3r.

त्वच n. Cassia bark L.

त्वच f. See. गुड-

त्वच f. तनु-and पृथक्-त्वचा.

"https://sa.wiktionary.org/w/index.php?title=त्वच&oldid=500100" इत्यस्माद् प्रतिप्राप्तम्