त्वदीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वदीयम्, त्रि, (तव इदम् । युष्मद् + छः । “प्रत्य- योत्तरपदयोश्च ।” ७ । २ । ९८ । इति मप- र्य्यन्तस्य त्वादेशः ।) भवदीयम् । इति व्याक- रणम् ॥ (यथा, रघुः । ३ । ५० । “अतोऽयमश्वः कपिलानुकारिणा पितुस्त्वदीयस्य मयापहारितः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वदीय¦ त्रि॰ तव इदम् त्यदादित्वेन वृद्धत्वात् छ त्वदादेशः। एकवचनार्थवृत्तियुष्मदर्थसम्बन्धिनि।
“पितुस्त्वदीयस्य मया-ऽपहारितः” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वदीय¦ mfn. (-यः-या-यं) Thine. E. त्वत् from त्वं thou, and ईय added. [Page328-a+ 54]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वदीय [tvadīya], a. Thy, thine, your, yours; पितुस्त्वदीयस्य मयापहारितः R.3.5; त्वदीयपादपङ्कजं नमामि देवि नर्मदे.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वदीय mfn. thy , your , thine , yours MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=त्वदीय&oldid=414203" इत्यस्माद् प्रतिप्राप्तम्