त्वर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वर, ञि ष म ङ स्यदे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-अकं-सेट् ।) ञि, त्वरितः तूर्णो- ऽस्ति । वा रुषामहृषत्वरसंघुषास्वनिभ्यो निष्ठायां वेमत्वेऽपि वेदेषूच्चारणभेदार्थमेतदनुबन्धमन्ये मन्यन्ते । ष, त्वरा । म, त्वरयति । ङ, त्वरते । स्यद इह शीघ्रमनुष्ठानम् । नानुनेतुमबलाः स तत्वरे । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वर¦ वेगे भ्वा॰ आत्म॰ अक॰ सेट्। त्वरते अत्वरिष्ट। घटा॰। णिच्--त्वरयति। षित् त्वरा। ञीत् त्वरितो-ऽस्ति।
“गच्छावः सहितौ तत्र ममापि त्वरते मनः” रामा॰ आर॰

७८ स॰।
“यस्य वा त्वरते बुद्धिः” भा॰ स॰

१५

५ श्लो॰
“दूता हि त्वरयन्ति माम्” रामा॰बा॰
“अतत्वरच्च तान् योद्धुम्” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वर (ञि आ) ञित्वरा¦ r. 1st cl. (त्वरते) To hurry, to make haste, to go or move with speed, to do any thing readily or precipitately. भ्वा-आ- अक-सेट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वरम् [tvaram], ind. Hastily (त्वरेण); Mb.12. 321.49.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वर only( एण) instr. ind. hastily BhP. x , 13 , 62.

"https://sa.wiktionary.org/w/index.php?title=त्वर&oldid=414254" इत्यस्माद् प्रतिप्राप्तम्