त्वरा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वरा, स्त्री, (त्वरणमिति । त्वर + “घटादयः षितः ।” इति अङ् । ततः स्त्रीलिङ्गत्वात् टाप् ।) वेगः । तत्पर्य्यायः । सम्भ्रमः २ । इत्यमरः । ३ । २ । २६ ॥ आवेगः ३ त्वरिः ४ तूर्णिः ५ संवेगः ६ । इति हेमचन्द्रः । २ । २३६ ॥ (यथा, महा- भारते । ३ । २७९ । २७ । “असकृत्त्वं मया पूर्ब्बं निर्ज्जितो जीवितप्रियः । मुक्तो ज्ञातिरिति ज्ञात्वा का त्वरा मरणे पुनः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वरा स्त्री-पुं।

त्वरा

समानार्थक:सम्भ्रम,त्वरा

3।2।26।2।5

प्रत्युत्क्रमः प्रयोगार्थः प्रक्रमः स्यादुपक्रमः। स्यादभ्यादानमुद्धात आरम्भः सम्भ्रमस्त्वरा॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वरा¦ स्त्री त्वर--अङ्।

१ वेगे,

२ अभीष्टलाभार्थं विलम्बासहनेच
“औत्सुख्येन कृतत्वरा सहभुवा व्यावर्त्तमानाह्रिया” रत्नावली।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वरा¦ f. (-रा) Haste, speed. E. त्वर् to make haste, affixes अ and टाप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वरा [tvarā] त्वरिः [tvariḥ], त्वरिः f. [त्वर्-अङ्]

Haste, hurry, speed; औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्रिया Ratn.1.2.

Urgency or pressing nature; मनसा कार्यसंसिद्धौ त्वरादिगुण- रंहसा Ku.2.63. -Comp. -आरोहः a pigeon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वरा f. haste , speed MBh. R. etc. ( रां-कृwith gen. " to make haste with " Katha1s. xx , 199 )

"https://sa.wiktionary.org/w/index.php?title=त्वरा&oldid=414268" इत्यस्माद् प्रतिप्राप्तम्