त्वरित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वरितम्, क्ली, (त्वर + क्तः ।) शीघ्रम् । (त्वरते स्मेति । त्वर + गत्यार्थाकर्म्मकेति कर्त्तरि क्तः । यद्बा, त्वरा सञ्जातास्य । त्वरा + तारकादित्वात् इतच् ।) तद्बिशिष्टे, त्रि । इत्यमरः । १ । १ । ६८ ॥ (यथा, पञ्चतन्त्रे । ३ । १०२ । “बह्वन्तराययुक्तस्य धर्म्मस्य त्वरिता गतिः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वरित नपुं।

शीघ्रम्

समानार्थक:शीघ्र,त्वरित,लघु,क्षिप्र,अर,द्रुत,सत्वर,चपल,तूर्ण,अविलम्बित,आशु,अभितस्

1।1।64।2।3

शरीरस्था इमे रंहस्तरसि तु रयः स्यदः। जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

त्वरित पुं।

त्वरितवन्मात्रः

समानार्थक:तरस्विन्,त्वरित,वेगिन्,प्रजविन्,जवन,जव

2।8।73।2।2

जङ्घालोऽतिजवस्तुल्यौ जङ्घाकरिकजाङ्घिकौ। तरस्वी त्वरितो वेगी प्रजवी जवनो जवः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वरित¦ न॰ त्वर--क्त।

१ शीघ्रे।

२ तद्वति त्रि॰।
“पथोऽभि-सस्रुस्त्वरितं चमूचराः” माघः
“त्वरितगतिर्व्रजयुवतिः” छन्दोम॰।

३ देवीभेदे स्त्री
“अथाभिधास्ये त्वरितांत्वरितं फलदायिनीम्” इत्युपक्रमे तन्त्रसा॰ तद्ध्यानादिक-मुक्तं दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वरित¦ mfn. subst. (-तः-ता-तं) Quick, swift, expeditious. n. (-तं) Dispatch, haste. adv. Quickly, swiftly. E. त्वर् to make haste, affix क्त, and इट् inserted.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वरित [tvarita], p. p. Quick, swift, speedy. -तम् Despatch, haste. -ind. Quickly, fast, speedily, hastily.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वरित/ त्व mfn. ( Pa1n2. 3-2 , 187 ) hasty , quick , swift , expeditious MBh. etc.

त्वरित/ त्व n. impers. hurried W.

त्वरित/ त्व n. haste(See. स-त्वरितम्) L.

"https://sa.wiktionary.org/w/index.php?title=त्वरित&oldid=414286" इत्यस्माद् प्रतिप्राप्तम्