त्वरितम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वरितम्, क्ली, (त्वर + क्तः ।) शीघ्रम् । (त्वरते स्मेति । त्वर + गत्यार्थाकर्म्मकेति कर्त्तरि क्तः । यद्बा, त्वरा सञ्जातास्य । त्वरा + तारकादित्वात् इतच् ।) तद्बिशिष्टे, त्रि । इत्यमरः । १ । १ । ६८ ॥ (यथा, पञ्चतन्त्रे । ३ । १०२ । “बह्वन्तराययुक्तस्य धर्म्मस्य त्वरिता गतिः ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वरितम्/ त्व ind. quickly , swiftly MBh. R. S3ak. iii , 1/2 Ka1ran2d2.

"https://sa.wiktionary.org/w/index.php?title=त्वरितम्&oldid=414295" इत्यस्माद् प्रतिप्राप्तम्