त्वर्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वर् [tvar], 1 Ā. (त्वरते, त्वरित-तूर्ण) To hurry, make haste, move with speed, do anything quickly; भवान्सुहृदर्थे त्वरताम् M.2; नानुनेतुमबलाः स तत्वरे R.19.38. -Caus. (त्वरयति)

To cause to hasten, expedite, urge forward, accelerate; त्वरयोर्वशीम् V.2; Ku.4.36.

To call quickly away; अद्य त्वां त्वरयति दारुणः कृतान्तः Māl.5.25.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वर् cl.1. त्वरते( ep. also ति; pf. तत्वरेRagh. ; aor. 2. pl. अत्वरिध्वम्, रिढ्वम्, रिद्ध्वम्Vop. ; Subj. 2. sg. त्वरिष्ठास्Pa1n2. 1-3 , 21 Siddh. )to hurry , make haste , move with speed Ka1t2h. S3Br. S3a1n3khS3r. MBh. etc. : Caus. त्वरयति( Impv. रयPage464,1 ; aor. अतत्वरत्Pa1n2. 7-4 , 95 )to cause to hasten , quicken , urge forward (with acc. dat. or inf. ) AV. xii , 3 , 31 MBh. etc. ; त्वार्, to convert quickly into the state( भावdat. )of Ba1dar. ii , 1 , 24 S3am2k. ; See. तुर्.

"https://sa.wiktionary.org/w/index.php?title=त्वर्&oldid=414308" इत्यस्माद् प्रतिप्राप्तम्