त्वादृश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वादृश् [tvādṛś] त्वादृश [tvādṛśa], त्वादृश (-शी f.) a. Similar to thee or you, of thy kind; Me.71.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वादृश् nom. -दृक्mfn. like thee , of thy kind Kat2hUp. MBh. v BhP. i , 17.

"https://sa.wiktionary.org/w/index.php?title=त्वादृश्&oldid=414348" इत्यस्माद् प्रतिप्राप्तम्