त्वाष्ट्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वाष्ट्रः, पुं, (त्वष्टुरपत्यं पुमान् । अण् ।) वृत्रा- सुरः । इति त्रिकाण्डशेषः ॥ (यथा, देवी- भागवते । ५ । ५ । ४ । “उद्यमेन हतस्त्वाष्ट्रो नमुचिर्ब्बल एव च ॥” विश्वरूपः । यथा, भागवते । ६ । ८ । ३ । “वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते ॥” त्वष्टृसम्बन्धिनि, त्रि । यथा, मार्कण्डेये । २१ । ८५ । “ततोऽस्त्रं त्वाष्ट्रमादाय चिक्षेप प्रति दान- वान् ॥” तथा, भागवते । ६ । १४ । २७ । “श्रपयित्वा चरुं त्वाष्ट्रं त्वष्टारमजयद्बिभुः ॥” त्वष्टा अधिष्ठात्री देवतास्येति अण् । चित्रा- नक्षत्रम् । यथा, बृहत्संहितायाम् । ७ । ११ । “घोरा श्रवणस्त्वाष्ट्रं वसुदेवं वारुणञ्चैव ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वाष्ट्र¦ त्रि॰ त्वष्टा देवता अस्य अण्। त्वष्टृदेवताके

१ आज्यादौ

२ चित्रानक्षत्रे स्त्री। त्वष्टुः आदित्यभेदस्य अपत्यम् अण्।

३ विश्वरूपे

४ वृत्रासुरे च।
“त्वाष्ट्रस्य चिद्विश्वरूपस्य गोना-माचक्राणः त्रीणि शीर्षापरावर्के” ऋ॰

१० ।

८ ।

९ ।
“विवस्वान-र्य्यमा पूषा त्वष्टाथ सविता तथा” इत्युपक्रमे विवस्वदादीनांवंशमभिधाय।
“त्वष्टुर्देत्यभिबत् भार्य्या रोचना नामकन्यका। सन्निवेशस्तयोर्जज्ञे विश्वरूपश्च वीर्य्यवान्। तं वव्रिरे सुरगणाः स्वस्त्रीयं द्विषतामपि” भाग॰

६१

६ अ॰

३३ श्लो॰ इति विश्वरूपोत्पत्तिकथा। वृत्रासुरोत्पत्तिकथा च
“हतपुत्रस्ततस्त्वष्टा जुहावेन्द्राय शत्रवे। इन्द्रशत्रो!विवर्द्धस्व मा चिरं जहि विद्विषम्” इत्युपक्रमे तदुत्-पत्तिमुपवर्ण्य
“येनावृता इमे लोकास्तमसा त्वाष्ट्रमू-र्तिना। स वै वृत्र इति प्रोक्तः पापः परमदारुणः” भाग॰

६ ।

९ अ॰ दृश्या। त्वष्टुः स्त्र्यपत्यम् अण् ङीप्। संज्ञानामनि

४ सूर्य्यपत्न्यां स्त्री शब्दरत्ना॰। छायाशब्दे

२९

८५ पृ॰ दृश्यम्।

५ क्षुद्ररथे त्रिका॰।

६ सामभेदे।
“इन्द्रो वृत्राद्बिभ्यद्गां प्राविशत् तं त्वाष्ट्रेऽब्रुवन् जन-न्यामेति तमेतैः सामभिरजनयन्” पञ्चभीष्मब्रा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वाष्ट्र¦ m. (-ष्ट्रः) The name of a demon, also called VRITRASURA. nf. (-ष्ट्रं-ष्ट्री) One of the lunar mansions, the fourteenth or Chitra. f. (-ष्ट्री)
1. A wife of SURYA, or the sun; also called SANJNA, the daughter of VISWAKARMA.
2. A small car. E. त्वष्टृ the sun, or a carpenter, अण् affix of relation or descent, and ङीप् fem. aff. त्वष्टा देवता अस्य |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वाष्ट्र [tvāṣṭra], a. [त्वष्टा देवता अस्य अण्] Belonging to Tvaṣṭṛi; U.6.3. (v. l.).

ष्ट्री The asterism चित्रा.

A small car. -ष्ट्रम् The creative power.

त्वाष्ट्र [tvāṣṭra], a. Belonging or coming from त्वष्टृ; त्वाष्ट्रं यद् दस्रावपिकक्ष्यं वाम् Rv.1.117.22. -ष्ट्रः Vṛitra; येनावृता इमे लोकास्तमसा त्वाष्ट्रमूर्तिना । स वै वृत्र इति प्रोक्तः पापः परमदारुणः ॥ Bhāg.6.9.18;11.12.5.

ष्ट्री The asterism Chitra.

A small car.

ष्ट्रम् Creative power; तपःसारमयं त्वाष्ट्रं वृत्रो येन विपाटितः Bhāg.8.11.35.

Copper.थ

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वाष्ट्र mfn. belonging to or coming from Tvasht2r2 i RV. i , 117 , 22 AV. VS. etc. ( पुत्र, " son of -T त्वष्टृ" Prab. ii , 31 )

त्वाष्ट्र mfn. having -T त्वष्टृas regent VarBr2S. viii , 37 Jyot. (YV.) 6 Sch.

त्वाष्ट्र m. the son of -T त्वष्टृ( विश्व-रूपRV. etc. ; आभूतिS3Br. xiv वृत्रBhP. vi , 9 , 17 ; xi , 12 , 5 ; त्रि-शिरस्, RAnukr. )

त्वाष्ट्र m. N. of an eclipse VarBr2S. iiic , 2

त्वाष्ट्र n. -T त्वष्टृ's energy , creative power RV. iii , 7 , 4 BhP. viii , 11 , 35

त्वाष्ट्र n. the asterism चित्राVarBr2S.

त्वाष्ट्र n. the asterism चित्राL.

त्वाष्ट्र n. a small car L.

त्वाष्ट्र n. pl. " daughters of -T त्वष्टृ" , certain divine female beings Ta1n2d2yaBr. xii , 5.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(II)--a division of the night. Br. III. 3. ४३. वा. ६६. ४४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tvāṣṭra  : adj.: of the missile belonging to Tvaṣṭṛ.


A. Description: great missile (paramāstra) and ‘killer of the host of enemies’ (arisaṁghaghna) 7. 18. 14, 11.


B. Uses:

(1) According to Bhīṣma, only Arjuna and Kṛṣṇa, and no one else, knew the missile of Tvaṣṭṛ and other heavenly missiles 6. 116. 38-39; when employed by Arjuna against the Saṁśaptakas it created thousands of forms so that some of the warriors on the enemy's side looked like Arjuna and Kṛṣṇa; deceived by this delusion, the enemies killed warriors of their own side mistaking them to be Arjuna and Kṛṣṇa; it also destroyed thousands of arrows released by the enemies and killed them 7. 18. 11-15;

(2) However, Bhīma himself, like Tvaṣṭṛ, employed this weapon against the demon Alambusa to release thousands of arrows to rout the Kaurava army; it destroyed Alambusa's powerful māyā (mahāmāyā) and tormented him 7. 83. 34-36;

(3) Also employed by Droṇa against Yudhiṣṭhira, but was repelled by the latter 7. 132. 29-30; employed by Droṇa against Arjuna, but was made ineffective by him 7. 163. 28.


_______________________________
*5th word in right half of page p105_mci (+offset) in original book.

previous page p104_mci .......... next page p106_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tvāṣṭra  : adj.: of the missile belonging to Tvaṣṭṛ.


A. Description: great missile (paramāstra) and ‘killer of the host of enemies’ (arisaṁghaghna) 7. 18. 14, 11.


B. Uses:

(1) According to Bhīṣma, only Arjuna and Kṛṣṇa, and no one else, knew the missile of Tvaṣṭṛ and other heavenly missiles 6. 116. 38-39; when employed by Arjuna against the Saṁśaptakas it created thousands of forms so that some of the warriors on the enemy's side looked like Arjuna and Kṛṣṇa; deceived by this delusion, the enemies killed warriors of their own side mistaking them to be Arjuna and Kṛṣṇa; it also destroyed thousands of arrows released by the enemies and killed them 7. 18. 11-15;

(2) However, Bhīma himself, like Tvaṣṭṛ, employed this weapon against the demon Alambusa to release thousands of arrows to rout the Kaurava army; it destroyed Alambusa's powerful māyā (mahāmāyā) and tormented him 7. 83. 34-36;

(3) Also employed by Droṇa against Yudhiṣṭhira, but was repelled by the latter 7. 132. 29-30; employed by Droṇa against Arjuna, but was made ineffective by him 7. 163. 28.


_______________________________
*5th word in right half of page p105_mci (+offset) in original book.

previous page p104_mci .......... next page p106_mci

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tvāṣṭra, ‘descendant of Tvaṣṭṛ,’ is the patronymic, in the Bṛhadāraṇyaka Upaniṣad,[१] of the mythical teacher Ābhūti.

  1. ii. 6, 3 (Kāṇva = ii. 5, 22 Mādhyaṃdina);
    iv. 6, 3 (= iv. 5, 28).
"https://sa.wiktionary.org/w/index.php?title=त्वाष्ट्र&oldid=473595" इत्यस्माद् प्रतिप्राप्तम्