त्विष्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्विट्, [ष्] स्त्री, (त्विष दीप्तौ + सम्पदादित्वात् क्विप् ।) शोभा । (यथा, महाभारते । ३ । २० । २ । “अपश्यं द्बारकाञ्चाहं महाराज ! हतत्विषम् ॥”) प्रभा । (यथा, माधे । १ । ३ । “चयस्त्विषामित्यवधारितं पुर- स्ततः शरीरीति विभाविताकृतिम् ॥”) वाक् । इति मेदिनी । षे, १३ ॥ व्यवसायः । जिगीषा । इति विश्वः ॥ (दीप्यमाने, त्रि । यथा, ऋग्वेदे । ४ । १७ । २ । “तव त्विषो जनिमन्रेजत द्यौरेजद्भूमिर्भियसा स्वस्य मन्योः ॥” “हे इन्द्र त्विषो दीप्यमानस्य तव त्वदीये जनिमन् जन्मनि सति ।” इति तद्भाष्ये सायनः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्विष् स्त्री।

प्रभा

समानार्थक:प्रभा,रुच्,रुचि,त्विष्,भा,भास्,छवि,द्युति,दीप्ति,रोचिस्,शोचिस्,वर्च,महस्,ओजस्,तेजस्

1।3।34।1।4

स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः। रोचिः शोचिरुभे क्लीबे प्रकाशो द्योत आतपः॥

वैशिष्ट्य : सूर्यः

 : तडित्, किरणः, आतपः, ज्योत्स्ना

पदार्थ-विभागः : , द्रव्यम्, तेजः

त्विष् स्त्री।

शोभा

समानार्थक:शोभा,कान्ति,द्युति,छवि,अभिख्या,छाया,त्विष्,अर्चिस्

3।3।226।1।1

त्विट् शोभापि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः। प्रत्यक्षेऽधिकृतेऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिक्कणे॥ व्याजसंख्याशरव्येषु लक्षं घोषौ रवव्रजौ। कपिशीर्षं भित्तिशृङ्गेऽनुतर्षश्चषकः सुरा॥ दोषो वातादिके दोषा रात्रौ दक्षोऽपि कुक्कुटे। शुण्डाग्रभागे गण्डूषो द्वयोश्च मुखपूरणे॥

 : परमा_शोभा, अलङ्काररचनादिकृतशोभा

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्विष्(षा)¦ स्त्री त्विष्--सम्प॰ भावे क्विप्। दीप्तौ।
“निशीथ-दीपाः सहसा हतत्विषः” रघुः।
“रुचिधाम्नि भर्तरिपरलोकमम्युपगते विविशुः। ज्वलनं त्विषः कथमिवेत-रथा”
“चयस्त्विषामित्यवधारितं पुरः” माघः। हलन्त-त्वात् वा टाप्। तत्रार्थे शब्दरत्ना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्विष्¦ f. (-त्विट्)
1. Light.
2. Splendour, beauty.
3. Speech.
4. Wish, desire.
5. Custom, practice, usage. E. त्विष् to shine, affix क्विप्; also with टाप् added त्विषा।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्विष् [tviṣ], 1 U. (त्वेषति-ते) To shine, glitter, sparkle, blaze; अधारयत् तन्वं तित्विषाणः Rv.8.96.15; Bhāg.1.46.45.

त्विष् [tviṣ], f.

Light, lustre, splendour, brilliance; चयस्त्विषामित्यबधारितं पुरा Śi.1.3;9.13; R.4.75; Ratn. 1.18.

Beauty; Bhāg.1.33.14.

Authority, weight; -तिग्मा अग्ने तव त्विषः Rv.8.43.3.

Wish, desire.

Custom, practice.

Violence, vehemence.

Speech. -Comp. -ईशः, the sun; also त्विषांपतिः or त्विषामीशः.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्विष् ( cl.1. त्वेषति, तेDha1tup. ; aor. अत्विक्षत्[See. Pa1n2. 7-2 , 10 Ka1r. ] Vop. ; pl. अत्विषुर्, षन्त, अतित्विषन्त; pf. तित्विषे, p. षाण) A1. to be violently agitated or moved or excited or troubled RV. ; ( P. ) Bhat2t2. ; P. A1. to excite , instigate RV. i , x ; to shine , glitter , viii , 96 , 15 Nir. BhP. x , 46 , 45 ( pr. p. त्विष्यत्); See. अव-.

त्विष् f. violent agitation , vehemence , violence , fury , perplexity RV. iv f. , viii , x VS.

त्विष् f. light , brilliance , glitter , splendour , beauty , authority RV. viii , 43 , 3 MBh. etc.

त्विष् f. colour VarBr2S. xxxii , 21

त्विष् f. lxiv , 3 Sus3r. Ratna7v. Katha1s.

त्विष् f. speech L.

"https://sa.wiktionary.org/w/index.php?title=त्विष्&oldid=500105" इत्यस्माद् प्रतिप्राप्तम्