सामग्री पर जाएँ

त्वेषथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वेषथ¦ त्रि॰ त्रिष--अथच्। दीप्ते।
“शूरस्येव त्वेषथा दीषतेवयः” ऋ॰

१ ।

१४

१ ।

८ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वेषथ m. fury , violence , i , 141 , 8 .

"https://sa.wiktionary.org/w/index.php?title=त्वेषथ&oldid=414404" इत्यस्माद् प्रतिप्राप्तम्