त्सर्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्सर् [tsar], 1 P. (त्सरति)

To go or approach gently or stealthily, creep, crawl.

To proceed crookedly or fraudulently.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्सर् cl.1. त्सरति( Subj. and p. त्सरत्; pf. तत्सारand aor. अत्सार्RV. ; अत्सारीत्Pa1n2. 7-2 , 2 ; pf. pl. तत्सरुर्, vi , 4 , 120 Ka1s3. )to go or approach stealthily , creep on , sneak RV. AV. S3Br. Ta1n2d2yaBr. Kaus3. Anup. ; See. अभि-, अव-, उप-.

"https://sa.wiktionary.org/w/index.php?title=त्सर्&oldid=414445" इत्यस्माद् प्रतिप्राप्तम्