सामग्री पर जाएँ

त्सारुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्सारुक¦ त्रि॰ त्सरौ तद्युद्धे निपुणः आकर्षा॰ कन् ततः स्वार्थेअण्। असियुद्धनिपुणे।
“तथाऽतिपुरुषानन्यान् त्सारुकौयमजावुभौ” भा॰ आ॰

१३

२ --अ॰।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्सारुक [tsāruka], a. Skilful in handling a sword; Mb.1. 132.62.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्सारुक/ त्सा mfn. skilful in handling( त्सरु)a sword MBh. i , 5271.

"https://sa.wiktionary.org/w/index.php?title=त्सारुक&oldid=414451" इत्यस्माद् प्रतिप्राप्तम्