थुर्व्वणम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


थुर्व्वणम्, क्ली, हननम् । थुर्व्वधातोर्भावे अनटि (ल्युटि) निष्पन्नम् ॥

"https://sa.wiktionary.org/w/index.php?title=थुर्व्वणम्&oldid=139286" इत्यस्माद् प्रतिप्राप्तम्