दंशित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशितः, त्रि, (दंशो वर्म्म सञ्जातोऽस्य परिहित- त्वादिति । दंश + तारकादित्वात् इतच् ।) वर्म्मितः । (यथा, महाभारते । २ । २९ । २ । “महता बलचक्रेण परराष्ट्रावमर्द्दिना । हस्त्यश्वरथपूर्णेन दंशितेन प्रतापवान् ॥” दंश्यते इति । दन्श + णिच् + भावे क्तः ।) दष्टः । इति हेमचन्द्रः ॥ (भासमानः । यथा, महाभारते । ४ । ४० । २ । “वारणा यत्र सौवर्णाः पृष्ठे भासन्ति दंशिताः । सुपार्श्वं सुग्रहञ्चैव कस्यैतद्धनुरुत्तमम् ॥” “दंशिता भासमानाः ।” इति नीलकण्ठः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशित वि।

धृतकवचः

समानार्थक:संनद्ध,वर्मित,सज्ज,दंशित,व्यूढकङ्कट

2।8।65।2।4

आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत्. संनद्धो वर्मितः सज्जो दंशितो व्युढकङ्कटः॥

स्वामी : सैन्याधिपतिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशित¦ त्रि॰ दंशः वर्म संजातोऽस्य तार॰ इतच्।

१ कृतसन्नाहेधृतवर्मणि
“सूर्य्या यत्र च सौवर्णास्त्रयो भासन्तिदंशिताः। तेजसा प्रज्वलन्तो हि कस्यैतद्धनुरुत्तमम्” भा॰वि॰

४२ अ॰
“छत्राणि च विराजन्ते दामतानि सितानि च” हरिवं

५४

५४ श्लो॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशित¦ mfn. (-तः-ता-तं)
1. Armed, mailed.
2. Bitten, stung. E. दंश armour, and इतच् affix, or दंश to bite, affix इतच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशित [daṃśita], a.

Bitten.

Mailed, furnished with an armour; अन्वाद्रवद्दंशित उग्रधन्वा Bhāg.1.7.17; तिष्ठन्तु दंशिताः शूराः पृष्ठे दश दश स्थिराः Śiva. B.21.7.

Protected.

Fitting closely (as an armour).

Ready for; त्यक्त्वा सन्तापजं शोकं दंशितो भव कर्मणि Mb.12.22.9.

Alert, attentive; शुश्रूषन्ते च वः शिष्याः कच्चिद्वर्मसु दंशिताः Rām.2.2. 39. -तम् A bite.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशित/ दं mfn. bitten Vet. ii , 0/1

दंशित/ दं mfn. armed , mailed MBh. R. iii BhP. vi

दंशित/ दं mfn. protected MBh. Hariv.

दंशित/ दं mfn. adorned , 5432

दंशित/ दं mfn. ready for( loc. ) MBh. xii , 644

दंशित/ दं mfn. fitting closely (like armour) , standing closely together , crowded , iv ; v , 7184 ( संश्B) Hariv.

दंशित/ दं n. a bite L.

"https://sa.wiktionary.org/w/index.php?title=दंशित&oldid=414545" इत्यस्माद् प्रतिप्राप्तम्