दंष्ट्रा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंष्ट्रा, स्त्री, (दश्यतेऽनयेति । दन्श + “दाम्नी- शसेति ।” ३ । २ । १८२ । इति करणे ष्ट्रन् । यद्वा, “सर्व्वधातुभ्यष्ट्रन् ।” उणां ४ । १५८ । इति ष्ट्रन् । गौरादिपाठे पितामहीशब्दस्य पाठात् षितां ङीषोऽनित्यत्वात् टाप् ।) दन्त- विशेषः । तत्पर्य्यायः । दाढा २ । इति हेम- चन्द्रः । ३ । २४७ ॥ (यथा, साहित्यदर्पणे । १ । ३ । “यस्यालीयत शल्कसीम्नि जलधिः पृष्ठे जगन्मण्डलम् । दंष्ट्रायां धरणी नखे दितिसुताधीशः पदे रोदसी ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंष्ट्रा¦ f. (-ष्ट्रा) A large tooth, a tusk. E. दंश् to bite, affix ष्ट्रन्, and टाप् fem. aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंष्ट्रा [daṃṣṭrā], [दंश्-ष्ट्रन् टाप्] A large tooth, tusk, fang; Rām. 2.7.2; प्रसह्य मणिमुद्धरेन्मकरवक्त्रदंष्ट्राङ्कुरात् Bh.2.4; R.2.46; दंष्ट्राभङ्गं मृगाणामधिपतय इव व्यक्तमानावलेपा नाज्ञाभङ्गं सहन्ते नृवर नृपतयस्त्वादृशाः सार्वभौमाः ॥ Mu.3.22. -Comp. -अस्त्रः, -आयुधः a wild boar. -कराल a. having terrible tusks. -विषः a kind of snake.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंष्ट्रा f. ( g. अजा-दिand Pa1n2. 3-2 , 182 ) id. S3iksh. MBh. etc.

दंष्ट्रा f. of र.

"https://sa.wiktionary.org/w/index.php?title=दंष्ट्रा&oldid=414566" इत्यस्माद् प्रतिप्राप्तम्