दंष्ट्रिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंष्ट्री, [न्] पुं स्त्री, (प्रशस्ता दंष्ट्रा अस्त्यस्येति । दंष्ट्रा + “ब्रीह्यादिभ्यश्च ।” ५ । २ । ११६ । इति इनिः ।) शूकरः । इत्यमरः । २ । ५ । २ ॥ सर्पः । इति शब्दरत्नावली ॥ (यथा, रामा- यणे । २ । ३३ । २३ । “विलानि दंष्ट्रिणः सर्व्वे सानूनि मृगपक्षिणः । त्यजन्त्यस्मद्भयाद्भीता गजाः सिंहा वनान्यपि ॥”) दंष्ट्राविशिष्टे, त्रि । यथा, -- “दंष्ट्रिभिः शृङ्गिभिर्व्वापि हता म्लेच्छैश्च तस्करैः । ये स्वाम्यर्थे हता यान्ति राजन् ! स्वर्गं न संशयः ॥” इति शुद्धितत्त्वे अग्निपुराणम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंष्ट्रिन् पुं।

वराहः

समानार्थक:वराह,सूकर,घृष्टि,कोल,पोत्रिन्,किरि,किटि,दंष्ट्रिन्,घोणिन्,स्तब्धरोमन्,क्रोड,भूदार

2।5।2।2।1

वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः। दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि॥

 : ग्राम्यसूकरः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंष्ट्रिन्¦ पु॰ दंष्ट्रा अस्त्यर्थे व्रीह्या॰ इनि। शूक{??} अमरं

२ सर्पे शब्दर॰।

३ दंष्ट्रायुक्ते त्रि॰।
“टंष्ट्रिभिः शृङ्गिभिर्वापिहताम्लेच्छैश्च तस्करैः” शु॰ त॰ अग्निपु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंष्ट्रिन्¦ mfn. (-ष्ट्री-ष्ट्रिणी-ष्ट्रि)
1. Biting or wounding with the teeth, (any animal, &c.)
2. Tusked, having tusks or sharp teeth.
3. Carnivo- rous. m. (-ष्ट्री)
1. A hog.
2. A snake. E. दंष्ट्रा a tooth, and इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंष्ट्रिन् [daṃṣṭrin], a.

Tusked, having large teeth; Ms.1.89.

Biting or wounding with the teeth.

Carnivorous.-m.

A wild boar; हन्तुमर्हति शरेण दंष्ट्रिणम् Ki.13.5.

A snake.

A hyena.

Any animal with tusks.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंष्ट्रिन्/ दंष् mfn. ( g. व्रीह्य्-आदि)tusked

दंष्ट्रिन्/ दंष् m. an animal with tusks Mn. Ya1jn5. MBh. etc.

दंष्ट्रिन्/ दंष् m. शिव, xiv , 205

दंष्ट्रिन्/ दंष् m. a wild boar L.

दंष्ट्रिन्/ दंष् m. a hyena Npr.

दंष्ट्रिन्/ दंष् m. a snake Hariv. 12496.

"https://sa.wiktionary.org/w/index.php?title=दंष्ट्रिन्&oldid=500114" इत्यस्माद् प्रतिप्राप्तम्