दंसि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंसि¦ पु॰ दन्स--इन्। कर्म्मणि।
“{??}त्साय मन्मन्नह्यश्च दं-[Page3405-b+ 38] सयः” ऋ॰

१० ।

१३

८ ।

१ ।
“दंसयः कर्माणि” भा॰
“दं-सयः कर्माणि दंसयत्येनानि” निरुक्ते

४ ।

२५ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंसि m. or f. "= कर्मन्"See. s.v. 2. दंस्.

"https://sa.wiktionary.org/w/index.php?title=दंसि&oldid=414609" इत्यस्माद् प्रतिप्राप्तम्