दंसिष्ठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंसिष्ठ¦ त्रि॰ दन्स--तृन् दंसयिता अतिशयेन सः इष्ठन्तृणो लुकि णिलोपः।

१ अत्यन्तकर्मकर्त्तरि।
“दस्रादंसिंष्ठा रथ्या रथीतमा” ऋ॰

१ ।

१८

२ ।

२ ।
“दंसिष्ठा अति-शयितकर्मार्णा” भा॰ औस्थाने आध्।

२ दर्शनीयतमे

३ अतिशयेन शत्रुहिंसके च।
“येना दंसिष्ठ! कृत्वने” ऋ॰

८ ।

२४ ।

२५ ।
“हे दंसिष्ठ! दर्शनीयतम! यद्वा शत्रूणांक्षपयितः!” भा॰। अत्र दृशेः दंसे र्वा धातोरूपं पृषो॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंसिष्ठ mfn. (Superl. of सुor दस्र)of very wonderful strength , i , 182 , 2

दंसिष्ठ mfn. viii ; x , 143 , 3.

"https://sa.wiktionary.org/w/index.php?title=दंसिष्ठ&oldid=414611" इत्यस्माद् प्रतिप्राप्तम्