दंस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंस् [daṃs], 1 Ā.

To bite.

To see, to observe; L. D. B.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंस् cl.1.10. See. 1 दंश्.

दंस् cl.10. ( Subj. 2. sg. सयस्, nom pl. of सिNir. iv , 25 )to destroy (?) RV. x , 138 , l ; cl.1. P. cl.10. A1. (for 2. दंश्)to bite Dha1tup.

"https://sa.wiktionary.org/w/index.php?title=दंस्&oldid=414620" इत्यस्माद् प्रतिप्राप्तम्