दः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दः, पुं, (दै प शुद्धौ वा दा दाने + बाहुलकात् कः ।) अचलः । दत्तः । दाता । इति मेदिनी दे, १ ॥ (दो च्छेदे + डः ।) खण्डनम् । इति शब्दरत्नावली ॥ (यथा, माघे । १९ । ११४ । “दाददोदुद्ददुद्दादी दादादोदूददी ददोः । दुद्दादं दददे दुद्दे ददादद ददोऽददः ॥” “दद्यते इति दादोदानम् । दददाने कर्म्मणि घञ् । दादं ददातीति दाददो दानप्रदः ।” इत्यादौ मल्लिनाथकृतटीकायामर्थविशेषा बोद्धव्याः ॥)

"https://sa.wiktionary.org/w/index.php?title=दः&oldid=139293" इत्यस्माद् प्रतिप्राप्तम्