दक्षक्रतु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षक्रतु¦ पु॰

६ त॰। दक्षप्रजापतिकृते निरीश्वरभागे यज्ञ-भेदे। तद्यज्ञकथा काशी॰

८७ अ॰ यथा(
“अहं यियक्षुर्यूयं मे यज्ञसाहाय्यकारिणः। भवन्तुयज्ञसम्भारानानयन्तु त्वरान्विताः। श्वेतद्वीपनथो गत्वा[Page3407-a+ 38] चक्रे चक्रिणमच्युतम्। सहाक्रतूपदेष्टारं यज्ञपूरुष-मेव च। तस्यर्त्विजोऽभवन् सर्वे ऋषयो ब्रह्मवादिनः। प्रावर्त्तत तत{??}स्य दक्षस्य च महाध्वरः। दूरादेवनिकायाच्च तस्मिन् दक्षमहाध्वरे। अनोश्वरात्ततोवेधा व्याजं कृत्वा गृहं ययौ। दधीचिरथ संवीक्ष्य सर्वां-स्त्रैलोक्यवासिनः। दक्षयज्ञे समेयातान् सतीश्वरविवर्जितान्। प्राप्तसम्मानसम्भारान् वासोऽलङ्कृतिपूर्वकम्” इत्युपक्रमे तत्र दधीचिना सह दक्षस्य उक्तिप्रत्युक्ती यथा(
“तं विदन्ति वशिष्ठाद्यास्तवार्त्विज्यं भजन्ति ये। एकोरुद्रो न द्वितीयः संविदानाअपीति हि। प्रावर्त्तन्तर्षयो-ऽन्येऽपि गौरवात्तव च क्रतौ। यदि मे ब्राह्मणस्यैकंशृणोषि वचनं हितम्। तदा क्रतुफलाधीशं विश्वेशंतं समाह्वय। विना तेन क्रतुरसौ कृतोऽप्यकृत एव हि। सति तस्मिन् महादेवे विश्वकर्मैकसाक्षिणि। तवापिचैषां सर्वेषां फलिष्यति मनोरथः। यथा जडानि वी-जानि न फलन्ति स्वयं तथा। जडानि सर्वकर्माणि नफलन्तीश्वरं विना। अर्थहीना यथा वाणी धर्महीनायथा तनूः। पतिहीना यथा नारी शिवहीना तथाक्रिया। गङ्गाहीना यथा देशाः पुत्रहीना यथा गृहाःदानहीना यथा सम्पत् शिवहीना तथा क्रिया। मन्त्र-हीनं यथा राज्यं श्रुतिहीना यथा द्विजाः। योषाहीनंयथा सौख्यं शिवहीना तथा क्रिया। दर्भहीना यथासन्ध्या तिलहीनं तु तर्पणम्। हविर्हीनो यथा होमःशिवहीना तथा क्रिया। इत्थं दधीचिनाख्यातं जग्राहवचनं न तत्। दक्षो दक्षोऽपि तत्रैव शम्भोर्मायावि-मोहितः। प्रोवाच च भृशं क्रुद्धः का चिन्ता तवमे क्रतोः। क्रतुमुख्यानि सर्वाणि यानि कर्माणिसर्वशः। तानि सिध्यन्ति नियतं यथार्थकरणादिह। अयथार्थविधानेन सिद्ध्येत् कर्मापि नेशितुः। स्वकर्मसिद्धये वाथ सर्व एव हि चेश्वरः। ईश्वरःकर्मणां साक्षी यत् त्वयापीति भाषितम्। तत्तथास्तु परंसाक्षी नार्थं दद्याच्च कुत्रचित्। जडानि सर्वकर्माणि नफलन्तीश्वरं विना। यदुक्तं भवता तत्राप्यहो दृष्टान्तया-म्यहम्। जडान्यपि च वीजानि कालं संप्राप्य चात्सना। अङ्कुरयन्ति कालाच्च पुष्प्यन्ति च फलन्ति च। विना-ऽपीशं यथा कर्म स्वयं काले फलत्यहो। किमीश्वरेण ते-नात्र महाऽमङ्गलमूर्त्तिना। दधीचिरुवाच। यथार्थकर-णात् सिद्धमपि कार्यं कदाचन। ईश्वरप्रातिकूल्याच्च[Page3407-b+ 38] सिद्धमेवाशु नश्यति। ईश्वरेच्छाबलात् कर्म कृतमप्यविधा-नतः। संसिध्येत्तदधीनाश्च कथं सर्व इहेश्वराः। सामा-न्यसाक्षिवन्नेशः सर्वेषां सर्वकर्मणाम्। साक्षी भवेदस-न्दिग्धं फलस्य प्रतिभूरपि। भूजलादिस्वरूपेण विद-ध्यादङ्कुरोदयम्। यत् त्वयोक्तं विनापीशं काले कर्म फलेत्स्वयम्। सं एव कालो भगवान् सर्वकर्त्ता महेशिता। अन्यच्च भवता प्रोक्तं यदेकं तथ्यमेव तत्। किमीश्वरेणतेनात्र महामङ्गुलभूत्तिना। ये महान्तो भवन्त्येव येच मङ्गलमूर्त्तयः। ईश्वराख्या च ये सन्ति किन्तैरत्रतवान्तिके। उत्तरादुत्तरञ्चेति प्रत्युत्तरयति द्विजे। दधीचौ चुकुपेऽत्यन्तं दक्षो गर्वी हतश्रिया। आदिदेशसमीपस्थानालोक्य परितस्त्विति। ब्राह्मणाप्रसदं चामुंपरिदूरयताशु वै। अमुष्मादध्वरश्रेष्ठादनादिष्टात्मनाग-तम्। इत्थं दधीचिराकर्ण्य प्रोवाच प्रहसन्निव। किं मांदूरयसे मूढ! दूरीभूतो भवानपि। सर्वेभ्यो मङ्गलेभ्यश्चसर्वैरेभिः समं ध्रुवम्। अकाण्डे क्रोधजो दण्डस्तवमूर्घ्नि पतिष्यति। महेशितुस्त्रिजगतीपुरीशास्तुः प्रजा-पते!। इत्युक्त्वा निर्जगामाशु यज्ञवाटात् ततो द्विजः। तस्मिन्निर्याति निर्यातो दुर्वासाश्च्यवनो महान्। उत्तङ्कउपमन्युश्च ऋचीलोद्दालकावपि। माण्डव्यो वामदेवश्चगालवो गर्गगौतमौ। शिवतत्त्वविदीऽन्येऽपि दक्ष-यज्ञाद्विनिर्थयुः”। दक्षयज्ञादयोऽप्यत्र। दक्षाः कुश-लाः क्रतवः संकल्पायेषाम्।

२ चक्षुरादीन्द्रियरूपेषुप्राणेषु
“ये देवा मनोजाता मनोयुजो दक्षक्रत-वस्ते नोऽवन्तु” यजु॰

४१

१ ।
“ये देवा ईदृशाः दी-व्यन्ति द्योतन्ते इति देवाश्चक्षुरादीन्द्रियरूपाः प्राणाः।
“इमे वै प्राणाः वागेवाग्निः प्राणोदानौ मित्राव-रुणौ चक्षुरादित्यः श्रोत्रं विश्वे देवा इति” शत॰ब्रा॰

३ ।

२ ।

२ ।

१३ श्रुत्युक्ताः। किम्भूताः मनोजाताःदर्शनश्रवणादीच्छारूपान्मनस उत्पन्नाः इच्छोत्पत्तौतेषां प्रवर्त्तमानत्वात्। तथा मनोयुजः रूपादिदर्शन-कालेऽपि मनसा युक्ता एव वर्त्तन्ते अन्यमनस्कस्य रूपा-दिप्रतिमासाभावात्। यद्वा स्वप्नावस्थायां मनसा युज्यन्तेते मनोयुजः। तथा दक्षक्रतवः दक्षाः कुशलाः क्रतवःसंकल्पाः येषां ते सङ्कल्पितार्थकारिण इत्यर्थः। ते देवानोऽस्मानवन्तु यज्ञानुष्ठानविघ्नपरिहारेण पालयन्तु तेभ्यःप्राणरूपेभ्यः स्वाहा इदं क्षीरं हुतमस्तु” वेददी॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षक्रतु/ दक्ष--क्रतु m. du क्रदु-दक्षौTBr. i , 5 A1s3vGr2.

दक्षक्रतु/ दक्ष--क्रतु mfn. able-minded VS. iv , 11 S3Br. iii

"https://sa.wiktionary.org/w/index.php?title=दक्षक्रतु&oldid=414642" इत्यस्माद् प्रतिप्राप्तम्