दक्षक्रतुध्वंसिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षक्रतुध्वंसिन्¦ पु॰ दक्षक्रतुं ध्वंसयति ध्वन्स--णिच्-[Page3408-a+ 38] णिनि।

१ महादेवे तदंशाविर्भूते

२ वीरभद्रे च तत्कथाक्रतुध्वंसिन् शब्दे

२२

८४ पृ॰ दृश्यम्।

"https://sa.wiktionary.org/w/index.php?title=दक्षक्रतुध्वंसिन्&oldid=414644" इत्यस्माद् प्रतिप्राप्तम्