दक्षजा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षजा, स्त्री, (दक्षात् प्रजापतेर्जायते इति । जन + “पञ्चम्यामजातौ ।” ३ । २ । ९२ । इति डः ।) दुर्गा । इति हेमचन्द्रः ॥ (अश्विन्यादि- नक्षत्रे च ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षजा¦ स्त्री दक्षात् जावते जन--ड। सतीरूपायां

१ दक्षक-न्यायां महेशकलत्रे दुर्यायाम्

२ अश्विन्यादौ च। दक्षजा-तादयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षजा¦ f. (-जा)
1. The goddes DURGA.
2. A lunar asterism. E. दक्ष, and जा born: see the preceding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षजा/ दक्ष--जा f. " daughter " , दुर्गाL.

दक्षजा/ दक्ष--जा f. pl. the Moon's wives HParis3. ii , 88

दक्षजा/ दक्ष--जा m. = क्षा-त्मजा-प्L.

"https://sa.wiktionary.org/w/index.php?title=दक्षजा&oldid=414647" इत्यस्माद् प्रतिप्राप्तम्