दक्षजापतिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षजापतिः, पुं, (दक्षजानां अश्विन्यादिदक्ष- कन्यानां पतिः ।) चन्द्रः । इति हेमचन्द्रः ॥ (दक्षजायाः सत्याः पतिः इति विग्रहे शिवः ॥)

"https://sa.wiktionary.org/w/index.php?title=दक्षजापतिः&oldid=139318" इत्यस्माद् प्रतिप्राप्तम्