दक्षयज्ञ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षयज्ञ¦ m. (-ज्ञः) The sacrifice made by DAKSHA. E. दक्ष, and यज्ञ sacrifice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षयज्ञ/ दक्ष--यज्ञ m. दक्ष's sacrifice

"https://sa.wiktionary.org/w/index.php?title=दक्षयज्ञ&oldid=414672" इत्यस्माद् प्रतिप्राप्तम्