दक्षस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षस्¦ न॰ दक्ष--करणे असुन्। बले।
“वृषणा दक्षसे यसुः” ऋ॰

२ ।

२५

९ ।

३ ।
“दक्षसे बलाय” भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षस् mfn. able , dexterous RV. i f. , vi

दक्षस् mfn. vill , 13 .

"https://sa.wiktionary.org/w/index.php?title=दक्षस्&oldid=414698" इत्यस्माद् प्रतिप्राप्तम्